पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे जिगीपाशब्द उद्दिष्टो व्यवसायजयेच्छयोः । जुगुप्सा तु घृणायां च निन्दायां चाथ झल्लरी ॥ ३३ ॥ वाद्यभेदेऽजयस्त्वाह हुडक्क इति चिन्त्यधीः । अवस्थाभेदमापन्ने केशभेदे च कीर्त्तिता ॥ ३४ ॥ झम्पटिक्षुविशव्दाभ्यां प्रसिद्धे शब्दवेदिनाम् | छत्रान्तालम्बिवस्त्रे च तृणता तु धनुष्यपि ॥ ३५ ॥ तृणत्वे चेति बहुभिः कविना चोररीकृतम् । तच्चास्मभ्यं न रोचिष्णु तृणतम्रेषशङ्कया || ३६ ॥ दीधितिस्त्वङ्गुलौ रश्माविभीधेन्वोस्तु धेनुका | नालिका तु चतुर्हस्तप्रमाणे युगसंज्ञके ॥ ३७ ॥ नवहस्तप्रमाणे च मुनिभिः परिभाषिता । चुल्लीरन्ध्रे च रन्ध्रे च नाले काले तथैव च ॥ ३८ ॥ वेणुभाजनभेदे च जलशाकलतान्तरे । कलम्बीशतपर्वादिशब्दैः शास्त्रेषु विश्रुते ॥ ३९ ॥ निर्वृतिर्मनसस्तोषे मोक्षेऽस्तमयबाढयोः । नियतिः संयमे दैवे निकृतिः शटशाठ्ययोः ॥ ४० ॥ नितनिस्तु तृतीयस्यां कृतिकायां निबोधत | सप्तानां कृतिकानां तु दुर्वायामपि मन्वते ॥ ४१ ॥ निःश्रेणिस्त्वधिरोहण्यां खर्जूरीभूरुहेऽप्य॑थ । शेफालिकायां निर्गुण्डी सिन्दुवारेऽथ नैचिकी || १२ || उत्तमायां गवि प्रोक्ता शिरोदेशे च सा गवाम् | प्रक्रिया त्वधिकारे स्याच्छब्दस्योत्पादनेऽपि च ॥ ४३ ॥ प्रकारे च प्रतिष्ठा तु स्थिती माहात्म्य एव च । षोड़शाक्षरके चापिच्छन्दोभेदे च गौरवे ॥ ४४ || १. 'पिन्व' ग. पाटः,