पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । कमितर्यपि ना तु स्यादृषिभेदे च सामगे । रभसस्तु कवौ चाह पुंस्येवैनं बहुश्रुतः ॥ ९४ ॥ अजिनं चर्माणि क्लीबं जिनहीने तु भेद्यवत् । अजपस्त्वसदध्येतर्ययं ना निर्जपे त्रिषु ॥ ९५ ॥ अजस्य पातर्यपि च क्लीवं त्वर्दितमामये । वातजे हिंसने गत्यां याचने च त्रिषु त्वदः ॥ ९६ ॥ गते हते याचिते च स्यादथो अर्बुदोऽस्त्रियाम् । मांसकीलाह्वये रोगभेदेऽन्ये त्वाहुरक्षिजे ॥ रुग्भेद इति शण्डस्तु सङ्ख्यायां कोटिनामनि । ना तु सर्पान्तरे सर्पसत्रयाजिफणाभृताम् ॥ ९८ ॥ एकस्मिन्नपरे त्वेनं शैलभेदेऽपि चामनन् । अविषस्तु पुमानब्धौ गिरौ स्त्रीपुंसयोः पुनः ॥ ९९ ।। दिवि स्त्री त्वविषी भूमौ निर्विषे त्वभिधेयवत् । तत्रापि स्यात् स्त्रियां वृत्तिर्यदा स्यादविषा तदा ॥ १०० ॥ अरुषस्तु पुमान् सूर्येऽरोषे वर्णेऽपरे पुनः । रूपवैत्याहुरश्वे तु द्वयोरुषसि तु स्त्रियाम् ॥ १०१ ॥ अरुषीत्यपुषस्त्वग्नौ नासारोगे पुनस्त्रिषु । अर्पिषं बालवत्साया दुग्धे स्यादग्रमांसके ॥ १०२ ॥ क्लीबमन्ये पुनः प्राहुर्हस्तिनि द्वे अथो नपि । लाजेष्वभ्योषमाहान्यः साज्याम्भःपेयसक्तुषु ॥ १०३ ॥ पुमांसमङ्गुषस्तु द्वे पक्षिजातौ च हस्तिनि । धनञ्जयस्त्विमं प्राह पुमांसं हस्तवाचकम् ॥ १०४ ॥ कु १. 'टि' ग. पाठः २. 'गरे' ग. पाठः. ३. 'इ' क. ख. ङ. पाठः. ४. 'वि' क. गं., 'पि' स. पाठ:, ५. 'यां' क. ख. ङ, पाठः ६. 'मंगुष' ग. पाठ:.