पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मानार्थार्णवसंक्षेपे श्रीपुष्पं तु श्रियः पुष्पे सितपद्मेऽथ भोजने । आस्वादने च स्वदनं शोभनेऽप्यदने विदुः ॥ ८१ ॥ सदनं तु गृहे तोये सीदत्यर्थे च कीर्तितम् । स्तननं स्तनिते ध्वाने स्तरणं छादने वधे ॥ ८२ ॥ संस्थानं तु समाप्तौ च सन्निवेशे चतुष्पथे । सम्यक्स्थितौ च मरणे संव्यानं तूत्तरीयके || ८३ || तथा संवरणे चापि सन्दानं त्वपि बन्धने । पशुबन्धनरज्जोश्च विशेषे सलिलं पुनः ॥ ८४ ॥ जले छन्दोविशेषे च प्रकृत्याख्येऽक्षराणि वै । यस्य चत्वार्यशीतिश्च तत्र स्याच्च बहून्यपि ॥ ८५ ॥ स्वरसं तु दिने गेहे स्थानकं त्वालवालके । लङ्घनं कर्तुकामानां सिंहादीनां क्रमाह्वये || ८६ ॥ अवस्थानविशेषे च स्थानीयं तु पुरे तथा । स्थातव्येऽपि महाग्रामे सामर्थ्यं तु बले भवेत् ॥ ८७ ॥ शक्तिसंज्ञे तथैकार्थ्ये सम्बन्धार्थत्व एव च । कश्चित्तु योग्यतायां च कथयामास नामवित् ॥ ८८ ॥ साधूतं *बर्हिसङ्घाते पण्यवीथ्यातपत्रके । सुलोहं त्वारकूटे स्याच्छस्तलोहेऽथ सेचनम् ॥ ८९ ॥ नावः स्यात् सेकपात्रे च सिक्तौ चाप्यथ सौष्ठवम् । अवष्टम्भे प्रशस्तत्वे हयनं तु गतावपि ॥ ९० ॥ कर्णीरथाख्ये च तथा रथभेदेऽथ काञ्चने । हिरण्यं मानभेदे च धने चापि कपर्दके ॥ ९१ ॥ 'धौ' ग. पाठः. कोशान्तरे 'साधृतम्' इति पदमुक्तार्थकं दृश्यते ।