पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६ नानार्थावर्णसंक्षेपे तलिमं कुट्टिमे तल्पे द्वारयन्त्रे तु तालकम् । कर्णभूषणभेदे च तालपत्राह्वयेऽप्यथ || ३६ || तालितं *तूलितपटे गुणवादित्रभाण्डयोः । वाद्यभेदेऽजयः प्राह व्यञ्जने त्वपि तेमनम् ॥ ३७ ॥ क्लेदेऽथ तोदनं तोत्रे व्यथने द्रविणं पुनः । धने बले दुकूलं तु क्षौमेऽन्ये सूक्ष्मवाससि ॥ ३८ ॥ शुक्लवस्त्रे परेऽथ स्याद् दौहृदं दोहलाह्वये । इच्छाविशेषे गर्भिण्या द्विहृत्त्वे रभसः पुनः ॥ ३९ ॥ दौर्वीणं म्लिष्टपर्णे च दूर्वायाश्च रसेऽभ्यधात् । नाभीलं नाभिगन्धे स्याद् वङ्क्षणे च वरस्त्रियाः ॥ ४० ॥ अजयो नाभिगर्ताण्डे रभसस्त्वाह शब्दवित् । गन्धर्वकृच्छ्रयोः स्यात्तु निमित्तं हेतुलक्षयोः ॥ ४१ ॥ शुभादेः सूचके चाथ नियुतं लक्षसंज्ञके । सङ्ख्याभेदे परे त्वाहुर्लक्षाणां दशके तथा ॥ ४२ ॥ उशीरेऽथ निदानं स्यात् कारणेऽप्यादिकारणे । सूत्रभेदे च भगवत्पतञ्जलिमुनीरिते ॥ ४३ ॥ खण्डनेऽव्यवदाने च निर्याणं त्वपि हस्तिनः । नेत्रान्ते निर्गमे मोक्षे मरणे च प्रकीर्तितम् ॥ ४४ ॥ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । सम्यग्वक्तरि नित्ये स्यादेकताबोधयोरपि ॥ ४५ ॥ छन्दोवृत्तविशेषेऽथ प्रयाणं मरणे गतौ । नेत्रपूर्वप्रदेशे च हस्तिनामिति यादवः ॥ ४६ ॥ १. 'क' क. पाठः,

  • रञ्जितपटे | + 'दौवॉणं मृष्टपर्णे स्याद्' इति तु मेदिनी ।