पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४ नानार्थार्णवसंक्षेपे हृषीक इन्धनं तु स्याद् दीपनाग्न्यर्थकाष्ठयोः । ईक्षणं तु क्रियायां स्यात् पश्यतेर्नयनेऽपि च ॥ १२ ॥ उदकं तु भवेत् तोये ह्रीबेरे द्विशतखरे । छन्दोभेदे भगवता निदानोक्तं प्रतीयताम् ॥ १३ ॥ उत्थानमुद्गमे वास्तौ तन्त्रेहापौरुषेषु च । औदरस्य मलस्यापि स्रुतौ स्याद् रभसः पुनः ॥ १४ ॥ हर्षमुस्तकयोराजावङ्गणे चोद्यमेऽपि च । उद्यानं सङ्ग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ १५ ॥ तथा निःसरणेऽथ स्यादूवध्यं हि गुदानिले । वृक्षायुर्वेदसिद्धे च भूरुहादेर्गदान्तरे ॥ १६ ॥ ऋजीषं पिष्टपचनसाधनान्तर एव च । वैद्युताग्नौ च नैरुक्ता औशीरं पुनरासने ॥ १७ ॥ चामरे शयने दण्डे कटीरं त्वपि कन्दरे । जघने च जले चाथ कटित्रं यत्र तद्विदः ॥ १८ ॥ द्यूते रमन्ते सुस्यूते तस्मिंश्चर्मणि किञ्च तत् । रशनायां च रभसः कटिवेष्टनचर्मणि ॥ १९ ॥ अथ श्रोण्यां च भार्यायां कडत्रं स्यात् कलत्रवत् । कलत्रं तु नृपादीनां दुर्गस्थाने च कीर्तितम् ॥ २० ॥ क्रन्दनं पुनराह्वाने रोदनेऽप्यथ कज्जलम् । कंसोत्पलाख्ये वनज उत्पलेऽप्यञ्जनान्तरे ॥ २१ ॥ धूमयोनिन्यथ ज्ञेयं कश्मलं मोहविष्ठयोः । अथ स्यात् कत्तृणं कुट्यां तृणभेदेऽथ काननम् ॥ २२ ॥ ब्रह्मास्ये च वने चाथ कीलालं रुधिरे जले | अन्ने पक्वान्ननिःष्यन्देऽप्यमृते रभसोऽपठीत् ॥ २३ ॥ 'बीस' क. ख. ङ. पाठ:. २. 'ख्य' ग. पाठः,