पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे समिधस्तु समूहेऽग्नौ युद्धगोधूमपिष्टयोः । स्वापे तु संलयश्चैकीभावे च स्वधितिः पुनः ॥ २३९ ॥ वज्रे कुठारे स्थपतिः पुनः स्यात् सौविदल्लके । तक्षण्यधिपतौ चापि बृहस्पतिसवेष्टिनि || २४० ॥ धनपे शिल्पिभेदे चेत्यजयः सन्निधिः पुनः । सन्निधाने चेन्द्रियाणां गोचरे सहुरिः पुनः ॥ २४१ ॥ अन्धकारे च युद्धे च सप्तर्षिस्त्वपि दीधितौ । सप्तर्षयस्तु स्याच्चित्रशिखण्डिष्वथ कीर्त्यते ॥ २४२ ॥ स्वाध्यायस्तु भवेद् वेदे वेदस्य च जपे तथा । स्थासकस्त्वपि चर्चिक्ये बुहुदे हस्तिनामपि ॥ २४३ ॥ ज्ञेयो नक्षत्रमालाख्यभूषणे स्नातकः पुनः । गृहस्थे स्यात् कृतसमावर्तनेऽप्यथ सानसिः ॥ २४४ ॥ ऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके । स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥ सौप्तिकस्तु प्रपाताख्यशत्रुनिग्रहकर्मणि । तद्वर्णनपरे चापि भवेद् भारतपर्वणि ॥ २४६ ॥ हर्यश्वस्तु भवेत् पूर्वराजभेदे पुरन्दरे । हरिद्रुस्तु कलाप्यन्तेवासिनि प्रथमे स्मृतः ॥ २४७ ॥ तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन । हिमारिस्तु रवौ वहौ हृच्छ्रयस्त्वपि मन्मथे || २४८ ॥ कुक्ष्यग्नौ हेरुकस्तु स्यान्महाकालाह्वये गणे । बुद्धभेदे च रभस इत्यध्यायः समाप्तवान् ॥ २४९ ॥ इति त्र्यक्षरकाण्डे पुंल्लिङ्गाध्यायः ।