पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । मनोज्ञतायां च क्लीबं भेद्यलिङ्गं तु कीर्तितम् । मनोज्ञे सौरतस्तु स्यान्मृदुवायौ नृलिङ्गकः ॥ २०१२ ॥ त्रिस्तु सम्बन्धिनि रतेः सौमिकस्तु त्रिषु स्मृतः । सोमयागभवे स्त्री तु सौमिकी याज्ञिकैः स्मृता ॥ २०१३ ॥ इष्टौ स्याद् दीक्षणीयायां सौराष्ट्री तु स्त्रियामियम् । सौराष्ट्र देशविख्याते मृद्भेदे हि यदाह्वयः ॥ २०१४ ॥ आढकीति नपि त्वेतत् सौराष्ट्रं कांस्यसंज्ञके । लोहेऽथ हरितः पुंसि स्यान्मुद्गऋषिभेदयोः ॥ २०१५ ॥ पालाशवर्णे च त्रिस्तु तद्वत्यर्थे हि तत्र च । यदा तदा स्त्रियां वृत्तिर्हरिता हरिणीति च ॥ २०१६ ॥ द्वे तु सिंहेऽथ हरिता हरेः स्त्री भावकर्मणोः । हरिणस्तु द्वयोर्ज्ञेयस्ताम्रवर्णमृगेऽथ सा ॥ २०१७ ॥ प्रतिमायां हिरण्मय्यां हरिणी स्त्री तथैव सा । चारु स्त्रिया च कथिता रभसेन हरिण्यसौ ॥ २०१८ ॥ अत्यष्टिच्छन्दसि ज्ञेया वृत्तभेदेऽथ कीर्तिता । पूर्वं हरितशब्दे हि स्त्र्यर्थे वर्णे तु पाण्डुरे ॥ २०१९ ॥ पुमांस्तद्वति तु त्रि स्यात् तत्र स्त्रयर्थे कथं भवेत् । अन्तोदात्ततया (डीपा न हि भा) व्यमसंशयम् ॥ २०२० || हरिणे (त्रीन? ङीष) जन्त (स्वाचित् ) खरोऽन्तेऽस्य हि स्थितः । उदात्तो द्वे तु हर्यक्षः सिंहे वैश्रवणे तु ना || २०२१ ॥ त्रिः पुनः कपिलाक्षेऽथ ह(र्ष? र्षु)लो ना बुधग्रहे । द्वे पुनः शिल्पिान मृगे भेद्यलिङ्गं तु कामिनि । २०२२ ॥ हर्षशीले हासशीले हरणं तु नपुंसकम् । नाट्यप्रसिद्धे करणसंज्ञे चेष्टान्तरे तथा ॥ २०२३ ॥ २२३ $ 'अथ इर्षल: । बुधः' (पृ. १९. लो. ३२) इति, 'हर्षुलो मृगकामिनोः' (पृ. २६४. लो. ९३) इति च वैजयन्ती ।