पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० नानार्थार्णवसंक्षेपे नर्मठस्तु भवेत् षिद्गे चूचुके नमसः पुनः । वेत्रे प्रणामे नमुचिः पुनर्दैत्यान्तरे स्मरे ॥ १०१ ॥ नदनुस्तु मृधे मेघे नाथातस्तु प्रजापतौ । आहारे चाथ निगमो नगरे च वणिक्पथे ॥ १०२ ॥ वेदे च निश्चये मार्गे पदानामर्थशासके । ग्रन्थभेदेऽथ रभसो वणिज्यपि कटेऽपि च ॥ १०३ ।। निवापस्तु भवेदप्तौ पितॄणामपि तर्पणे । निपातः स्यादधःपाते चादिप्रभृतिषु स्मृतः ॥ १०४ ॥ निघातस्त्वनुदात्ताख्यस्वरे निहननेऽपि च । निकायस्तु शरव्ये स्यात् समूहेऽपि सधर्मणाम् ॥ १०५ ॥ गृहे बहूनामेकत्रकरणे परमात्मनि । निष्कुटस्तु गृहारामे कवाटे च प्रकीर्तितः ॥ १०६ ॥ सहस्रांशुतुरङ्गे तु *निर्नरस्तुषपावके । निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ १०७ ।। नितम्बस्तु वधूकट्याः पश्चाद्भागे परे पुनः । श्रोणिमात्रेऽद्रिकटके निर्यूहस्त्वपि शेखरे ॥ १०८ ॥ द्वारे क्वाथे च निर्यासे नागदन्त्याख्यशङ्कुषु । निष्क्रमो बुद्धिसामर्थ्ये निर्गतौ दुष्कुले तथा ॥ १०९ ॥ निर्वेश उपभोगे स्याद् वेतने मूर्च्छनेऽपि च । स्यान्निषङ्गस्तु तूणीरे सङ्गेऽप्यथ निसर्गवाक् ॥ ११० ॥ स्वभावे सर्जने न्यासे निर्गमेऽप्यजयोऽपठीत् । निष्पावः शिम्बिसंज्ञे स्याद् धान्ये ब्रूते तु यादवः ॥ १११ ॥ १. 'माणे न' क. ग. पाठः, २. 'धा' ग. पाठः, ३. 'र्मि' ग. पाठः,

  • 'निर्झरस्तु सहस्रांशुतुरने तुषपावके' इति तु मेदिनी ।