पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१६ नानार्थार्णवसंक्षेपे सनाभिर्हि सपिण्डेऽन्ये सोदर्येऽथागुलौ स्त्रियाम् | त्रिर्नाभिसहिते ना तु सरण्युर्वायुमेधयोः ॥ १९३१ ॥ स्त्री तु ++++++++++++++I स्वयम्भूस्तु विरिञ्चे ना क्की स्वयम्भु विहायसि ॥ १९३२ ॥ सरस्वांस्तु समुद्रे ना नदे चाथ नपुंसकम् । धनञ्जयेन पठितमाकाशेऽथ स्त्रियामियम् || १९३३ ॥ सरस्वती नदीभेदे नदीमात्रे च वाचि च । गङ्गायां गवि मेदिन्यां स्त्रीरत्ने च वचस्यपि ॥ १९३४ ॥ तथा तृणलतास्तम्बे मत्स्याक्षीसंज्ञकेऽपि सा । मत्स्याक्षी चापि विज्ञेया ब्राह्मीति प्रथिता लता । १९३५ ।। भेद्यलिङ्गं तु रसिके रभसेन समीरितम् । सरोयुक्ते च जानीयात् सत्ययुक्ते तु सत्यवत् ।। १९३६ ॥ त्रिषु सत्यवती तु स्त्री वेदव्यासस्य मातरि । ब्राह्मीसंज्ञतृणस्तम्बेऽप्यथ सारङ्ग इत्ययम् || १९३७ । पुमान् शबलवर्णे स्याद् भेद्यलिङ्गं तु तद्वति । स्त्र्यर्थे तत्रापि सारङ्गी द्वे तु चातकभृङ्गयोः ॥ १९३८ ॥ कुञ्जरे कृष्णसाराख्यमृगभेदे च ना पुनः । सारसो यामिनीनाथे क्लीवं तु सरसीरुहे || १९३९ ॥ द्वे तु पुष्करसंज्ञे स्यात् पक्षिभेदेऽथ सात्त्विकम् | त्रिषु सत्त्वेन निर्वृत्ते सात्त्विकी तु स्त्रियामियम् ॥ १९४० ॥ नाट्यवृत्तिविशेषाणां कैशिकीत्यादिसंज्ञिनाम् । वृत्तौ कस्यामपि द्वे तु सात्वतः * प+ + + + ॥ १९४१ ॥ . क्षत्रपूर्वकवैश्यायां व्रात्याज्जाते नरान्तरे । सत्त्वतश्च तथापत्ये बलभद्रे तु पुंस्ययम् ॥ १९४२ ।।

  • ‘पूजके हरेः' इति पूरणीयं स्यात् । तथा च वैजयन्ती 'सात्वतः पूजयेद्विष्णुमुतो

भागवतश्च सः ।' (पृ. ८०. श्लो. १०५ )