पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । अग्निहोत्री जुहोत्यब्दं *तञ्मिन् (?) वीरस्य तूज्झके । मेद्यवद् वीरहा तु स्यादुत्सन्नाग्न्यग्निहोत्रिणि ॥ १७३७ ॥ पुमांस्त्रिषु तु वीरस्य हन्तरि स्यादथ द्वयोः । वृषलो ( द्वे?ऽश्वे) | भवेच्छूद्रे वृषभे तु पुमांत्रि तु ॥ १७३८ ॥ स्याल्लातरि वृषार्थस्य वृजिनं तु बले नपि । पापे च ना तु केशे स्यात् कुटिले त्वभिधेयवत् ॥ १७३९ ॥ वृश्चिकस्तु द्वयोः क्षुद्रजन्तौ द्रुण इति श्रुते । पुच्छकण्टकसंयुक्ते तथा स्याच्छूककीटके || १७४० ॥ स्त्रीपुंसयोस्तु खर्जूरसंज्ञके विषकीटके । द्राधिष्ठे वृश्चिका ना तु राशिभेदेऽपि चाष्टमे ॥ १७४१ ॥ भौमाय सूर्यदत्ते स्याद् या तु श्वेता पुनर्नवा । तस्यां च वेदना तु स्याज्ज्ञानेऽनुभवपीडयोः ॥ १७४२ ॥ अना क्लींबं तु सत्तायां भवेल्लाभविचारयोः । वेणुकं गजतोत्रे क्ली वेणुका तु स्त्रियामियम् ॥ १७४३ ॥ वाद्यभेदे वंशसंज्ञे मर्त्यजात्यन्तरे पुनः । द्वे निषादीक्षत्रियजे वेजनस्तु पुमानयम् ॥ १७४४ ॥ भवेत् सप्तदशारत्नेर्यूपस्यारत्निके तथा । मूलात् सप्तदशे क्ली तु भये च चलनेऽपि च ॥ १७४५ ॥ अना तु वेजयत्यर्थे वेधकं तु नपुंसकम् । लवणे सैन्धवाभिख्ये त्रि तु व्यद्धरि नप् पुनः ॥ १७४६ ॥ वेधनं व्यधने स्त्री तु वेधनी या तु विश्रुता । आस्फोटनीति तत्र स्याद् वेत्रवांस्त्वभिधेयवत् ॥ १७४७ ॥ १९९ १. 'तद्वीरस्तस्य' ख. ग., 'द्धीरस्य' ङ. च. पाठ:

  • 'तस्मिन् वीरस्य तुज्झके' इति पाठः समन्जसः । + 'वृषलस्तुरगे शूद्रे' इति हेमचन्द्रः ।