पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे गुलूच्यां वृश्चिकाल्यां च भार्ङ्गीनाम्नि च भेषजे । त्रिवृतासंज्ञवल्लयां च शिरीषे तु पुमानयम् ॥ १७०३ ॥ श्लेष्मातकाख्ये च तरौ विषघ्नस्त्रि तु हन्तरि | अमनुष्ये विषस्य स्याद् विनयस्तु शमे भवेत् ॥ १७०४ ॥ त्रि तु वीतनये स्त्री तु बलायां विनयाथ सः । विहणो भेद्यलिङ्गः स्याच्छठे स तु नृलिङ्गकः ॥ १७०५॥ ऋषिभेदे भवेन्नो तु विपक्षः शात्रवे तथा । पक्षिपक्षे भेद्यवत् तु वीतपक्षे पुमान् पुनः ॥ १७०६ ॥ वितर्क आशङ्कायां स्याद् वीततर्फे तु भेद्यवत् । विपिनं क्ली वने हर्षनन्दी तु विवृणोत्यदः ॥ १७०७॥ जलदुर्गे भेद्यवत् तु गहने विप्रियं तु नप् | अपराधे भेद्यवत् तु विज्ञेयं विगतप्रिये ॥ १७०८ ॥ विष्किरस्तु द्वयोः पक्षिमात्रे कुक्कुटपक्षिणि । मयूरे च विरागस्तु वैराग्ये ना त्रिषु त्वयम् ॥ १७०९ ॥ वीतरागे विषादस्तु विषस्यात्तरि भेद्यवत् । चित्तावसादे तु पुमान् विश्वस्ता तु स्त्रियाभियम् || १७१० ॥ विधवायां शाश्वतस्तु त्रिषु विश्वासयोग्यके । विपन्नस्तु द्वयोः सर्पे भेद्यवत् तु विपद्गते ॥ १७११ ॥ अथो वितुन्नमानूपशाकस्तम्बे नपुंसकम् । सुनिषण्णाह्वये तुत्थाञ्जनाख्ये चाञ्जनान्तरे ॥ १७१२ ॥ तामलक्यां तु ना ना तु विदण्डो मार्गरोधिनि । अर्गलासंज्ञकाष्ठे च वीतदण्डे तु भेद्यवत् ॥ १७१३ ॥ तु १. 'भागीना' क, ङ. च. पाठ, २. 'ना' ग. पाठ: च. पाठः.

  • 'भार्गी ब्राह्मणयष्टिका' इति त्वमरः ।

३. 'यां स्त्रियाम्' क. ङ.