पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । वालकं त्वस्त्रियां ज्ञेयं वलयेऽप्यङ्गुलीयके । हीबेरे तु नपि स्त्री तु वालिका सिकतासु च ॥ १६६८ ।। ऊर्मी च कर्णपृष्ठस्थे विज्ञेया भूषणान्तरे । वलये चाङ्गुलीये च पुमांसं रभसोऽब्रवीत् ॥ १६६९ ॥ वासुकस्तु पुमानर्कनामधेयमहीरुहे । रौमकाख्ये तु लवणे विजानीयान्नपुंसकम् ॥ १६७० ।। क्लीबं तु सन्देशवाचि स्याद् वाचिकं त्रि तु वाकृते । गिरा चाभिनये ना तु वातत्रो भूरुहान्तरे ।। १६७१ ॥ एरण्डसंज्ञे त्रिषु तु वातनी वाजघातके | अमनुष्ये वाजिनं तु नवामिक्षाजवस्तुनि || १६७२ ॥ वाजिसम्बन्धिनि त्वेतत् त्रिरथो वासिकं नापे । गृहच्छादिष्काष्ठभेदे सन्धिष्ठाइयेऽथ सा ॥ १६७३ ॥ वासिका स्त्री माल्यदाम्नि वार्षिकं तु नपुंसकम् । त्रायमाणासमाख्ये स्यात् स्थावरे भेद्यवत् पुनः ॥ १६७४ ॥ वर्षासु भवजातादौ निर्वृत्तं यञ्च किञ्चन । वर्षेण वर्षाभिर्वा स्यात् तत्राधीष्टादिकेऽपि तत् ॥ १६७५ ॥ वासवस्तु पुमानिन्द्रे द्वादशे चाप्यरत्निके । भवेत् सप्तदशारत्नेर्यूपस्य स्यात् तु भेघवत् ॥ १६७६ ॥ वसुसम्बन्धिनि द्वे तु वातिको विषवैद्यके । त्रि तु वातस्य शमने कोपने चापि वस्तुनि || १६७७ ।। वालुका तु स्त्रियामुक्ता सिकतासु नपि त्वदः । एलावालुकसंज्ञे स्याद् भेजेऽपि विषान्तरे ॥ १६७८ ॥ पुण्डरीकसमाख्येऽथ वाचालो भेद्यलिङ्गकः । बहुगर्ह्यगिरि स्त्री तु शारिकासंज्ञपक्षिणि ॥ १६७९ ॥