पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ नानार्थार्णवसंक्षेपे अमनुष्ये मेहनं तु क्लींबं मेढ्रे च शेफसि । मेकलास्तु नृभूम्नि स्युर्विन्ध्यपर्यन्तसम्भवे ॥ २४४८ ॥ नीवृद्भेदे शीतगुणे पुनः पुंस्येव मेकलः । त्रि तु तद्वत्यथ क्लीबं म्लेच्छास्यं ताम्रसंज्ञके ॥ १४४९ ॥ लोहे मुखे च म्लेच्छस्य स्यात् तस्य त्वसने स्त्रियाम् । म्लेच्छास्या मेघजं तु क्ली जले त्रिर्मेघसम्भवे ॥ १४५० ॥ मेधावी तु शुके द्वे स्यान्मेधावति तु भेद्यवत् । मैथिलस्तु प्रदोषे ना जनकाख्ये च राजाने ॥ १४५१ ॥ सीतायां तु स्त्रियां ज्ञेया मैथिली शब्दवेदिभिः । मोदकस्त्वस्त्रियां पूपभेदे स्याद् भेद्यवत् पुनः ॥ १४५२ ॥ स्यान्मोदयितृमोदित्रोरथ स्यात् पुंसि गोचकः । शिवृ मोक्तरितुषु क्लीवं तु मोर (ग?ट )म् || १४५३ ॥ इक्षुमूले प्रसूत्यादिसप्ताहादूर्ध्वजे गवाम् । क्षीरे मोरकसंज्ञेऽन्ये पुनर्गो (चर ? रस) fऊचेरे || १४५४ ॥ मोरटा तु स्त्रियां मूर्वासंज्ञके भेषजान्तरे । सूर्यावर्त्ते पर्णिकाख्यस्तम्बे चक्की तु मोरकम् ॥ १४५५ ।। प्रसवादिकसप्ताहादूर्ध्वदुग्धे पयस्यदः । त्रि तु मोरितरि ज्ञेयः स च संवेष्टकः स्मृतः ॥ १४५६ ॥ मोहनं क्ली रते मोहे मोहनी तु स्त्रियामियम् । नवानां विष्णुशक्तीनामेकशक्तावना पुनः ॥ १४५७ ॥ मोहना मोहयत्यर्थे मौष्टिकस्तु पुमानयम् । स्वर्णकारे भेद्यवत् तु स्मृतो मुष्टिप्रहारिणि ॥ १४५८ ॥ १. 'पर्वते' ग. पाठः. २. 'स्तु' क. च. पाठ:. ३. 'हि' च. पाठ: + 'दूर्वायां स्त्रीक्षुमूले क्ली गोरसेऽपि च मोरटम्' (पृ. २६२. श्लो. ६५) इति, 'आसप्ताहात् तु पीयूषं ततो मोरटमोरकौ' (पृ. १३५. वो. १४६) इति च वैजयन्ती ।