पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० नानार्थार्णवसंक्षेपे तुलसीनाम्नि च स्तम्बे नाट्यवृत्त्यन्तरेऽप्यथ । क्ली महाभारते ना तु भार्गवो गजधन्विनोः ॥ १२८८ ॥ शुक्रे परशुरामे च भार्गवी तु स्त्रियामियम् । हरिप्रियायां दूर्वायां पार्वत्यां चाथ भाषणम् ॥ १२८९ ॥ वचने नबुपालम्भवाचि तु स्त्री हि भाषणी । भालाङ्कस्तु शिवे शाकभेदेऽपि करपत्रके ॥ १२९० ॥ महालक्षणसम्पन्नपुरुषे रोहिते च ना । कच्छपे तु द्वयोस्त्रिस्तु रोहिते गुणिनि स्मृतः ॥ १२९१ ॥ भावाटस्तु त्रिषु ज्ञेयो भावके कामुकेऽपि च । ना तु साधुनिवेशे स्याद् रभसेनेदमीरितम् ॥ १२९२ ।। भारद्वाजी तु वन्यायां कार्पास्यां स्त्री पुमान् पुनः । भारद्वाजो द्रोणाचार्ये द्वे भरद्वाजवंशजे ॥ १२९३ ॥ भारुण्डस्तु नपि ज्ञेयः सामभेदेषु केषुचित् । एकोदरपृथग्ग्रीवे त्वब्धिचारिणि पक्षिणि ॥ १२९४ ॥ द्वयोः स्याद् भावना तु स्त्रीनपोरुत्पादने तथा | गन्धाधिवासनायां च भाट्टास्तु प्रतिजानते ॥ १२९५ ।। प्रवर्तनायां भावज्ञः पुनस्त्रिर्भाववेदिनि । प्रियङ्गुसंज्ञवृक्षे तु भावज्ञा स्त्री द्वयोः पुनः ।। १२९६ ॥ भ्रातृव्यो भ्रातृपुत्रे ना पुनः शत्रौ नपि त्वदः । भ्रामरं भ्रमरैर्ज्ञयं कृते मधुनि सा पुनः ॥ १२९७ ॥ पार्वत्यां भ्रामरी स्त्री(तु?स्याद् )व(स्त्रे?ज्रे)तु भिदकं नपि । परशौ तु पुमान् स्त्री तु भेदके भिदुरं तु नप् ॥ १२९८ ।। १. 'लम्भस्तु' क. च., 'लाकस्तु' ग. पाठः, ना।' ग. पाठः ४. 'झो' ग. पाठः, २. 'ण्ड' ग., 'ण्डि' क. पाठः, ३. 627 ● 'भावाटो भावके साधौ निवेशे कामुके नटे' इति तु मेदिनी । प्रमादाल्लिखितो भाति । + अयं श्लोक इह