सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे आपीड: शेखरे जातिच्छन्दोभेदेऽप्यथासवः । पूगवृक्षे तथा मद्यसन्धाने यस्य चापरम् ॥ ३५ ॥ नाम स्यादासुतिरिति तत्र मद्यान्तरे तथा । अपक्वेक्षुरसै: सिद्धे स्यादावन्धस्तु बन्धने || ३६ || योक्त्रे च स्यादथारक्षो हस्तिनः कुम्भयोरधः | प्रदेशे नगरादीनां चोरादिपरिहारके || ३७ || आत्मभूर्मन्मथे विष्णौ विरिञ्चे चाप्यथोत्सवः । उत्सेकामर्षयोरिच्छाप्रसरे च महे तथा ॥ ३८ ॥ रभसस्तूत्सुके स्माह तदेतदसमञ्जसम् । उत्सेधो मकुटच्छत्रध्वजेषूणीपकाययोः ॥ ३९ ॥ प्रसोमदेववर्गस्य चतुर्थे सान्नि चोन्नतौ । उत्सङ्गः पुनरङ्के स्याद् गजस्यावयवान्तरे ॥ ४० ॥ गजस्य पूर्वपादस्य पिण्डिकान्तं नखात् परम् । विभज्य सप्तधा तत्र क्रमाद् भागश्चतुर्थकः ॥ ४१ ॥ अधः प्रारभ्य जानीयात् तच्चाप्यवयवान्तरम् | अग्न्याधाने च रभसोऽथोत्सर्गस्त्यागदानयोः ॥ ४२ ॥ सामान्यवाक्येऽथोद्धातः कुटुङ्गे समुपक्रमे । स्यात् पादस्खलने चापि स्यादुद्घननकर्मणि ॥ ४३ ॥ गजस्य कर्णमूलाच्च चूलिकासंज्ञकात् परे । प्रदेशे मानभेदे च प्राणायामस्य कालतः ॥ ४४ ॥ तस्य लक्षणमप्युक्तं योगविद्भिः पुरातनैः । चोटिका त्रिः परामृश्य जानु स्फोटक्रियाथ ताः ॥ ४५ ॥ षट्त्रिंशन्मन्द उद्घातो द्विगुणत्रिगुणौ पुनः । उत्पातस्तूदितः साद्भिरुपलव इति श्रुते ॥ ४६ ॥ १. 'तः' ख. पाठः.

  • इतः परं 'मध्यमश्चैत्रोत्तमश्च प्रथमो प्रदर्शव वा' इत्यर्धमपेक्षितम् ।