पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे लघुवाचिनि सूपे ना स्यादध्वर्यौ च स त्रिषु । सूपकारे पार्वतस्तु पुमान् निम्मे त्रि तु ॥ ११४८ ॥ स्यात् पर्वतभवादौ स मनुष्ये स्त्री तु पार्वती । उमायामाढकीसंज्ञमृद्भेदे रभसः पुनः ॥ ११४९ ॥ गोपालपत्रिकायां च गजभक्ष्याख्यभूरुहे । पातकस्त्वस्त्रियां पापे त्रिस्तु पातयितर्यपि ॥ ११५० ।। पतितर्यप्यथ स्त्री स्यात् पादिका मन्दिरस्य या । अल्पा स्थूणा भवेत् तस्यां त्रिस्तु पत्तर्यथो भवेत् ॥ ११५१ ॥ पाटलि: पाटलासंज्ञपुष्पवृक्षे नरस्त्रियोः । विवाहार्थे पुनः शङ्खपात्रे स्यात् पाटली स्त्रियाम् ॥ ११५२ ॥ प्रियकस्तु पुमान् वृक्षे कदम्बाख्येऽसनद्रुमे । फलाध्यक्षाह्वये चापि फलिनीसंज्ञके तथा ॥ ११५३ ॥ तेषां तु प्रसवे क्लीवं मृगभेदे तु स द्वयोः । तस्य लक्षणमप्युक्तं मृगज्ञैः पूर्वसूरिभिः ॥ ११९४ ॥ घनैर्मृदूच्चमसृणै रोमभिश्चापि संयुतः । नीलपाण्डररेखावाञ्छृत चन्द्रक एव वा ॥ ११५५ ॥ इत्येवमथ पुंसि स्यात् पिङ्गलः कमलासने । ऋषिभेदे रवेः पारिपार्श्विकान्यतमेऽपि च ॥ ११५६ ॥ रभसस्त्वाह वह्नौ च मुकुन्दे च बहुश्रुतः । पिशङ्गवर्णे च त्रिस्तु तद्वति स्त्री तु पिङ्गला ॥ ११५७ ।। दिग्गजान्यतमस्य स्यात् करिण्यां च जलौकसाम् । षण्णामन्यतमायां स्यान्निर्विषाणामिति स्मृतिः ॥ ११५८ ॥ शरीरनाडिमेदे च पक्षिजात्यन्तरेऽपि च । महाभारतबिख्यातवेश्याभेदे च भाषितः ॥ ११९९ ॥