पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानारिङ्गाध्यायः । १३९.

स्रीभूमनि शतानां स्याचतुर्णी कुत्रचिच्छते । नृपार्हं त्वगुरौ क्लीबं स्याद्‌ राजार्हे पुनस्त्रिषु ॥ १०४६९ | नेपालस्त्विक्षुमेदे ना नीवृद्भेदे द च भूम्नि च| रभसोक्ता तु सुवहानवमाछिकियोः स्त्रियाम्‌ ॥ १०४५ | मनःशिखायां च प्रोक्ता नेपी बहुषेदिना । नैगमस्तुपनिषदि पुमानुक्तो दतावपि ॥ १०४८ ॥ वणिडनागरयोस्तु स्याद्‌ मेच्यलिङ्गं तथेव च । मवेनिगमसम्बन्धिमात्रे कवीवं तु नेपधम्‌ ॥ १०४९ ॥ निषधाद्रेरु्तरसिन्‌ वर्षे हरिवषसंज्ञके । निषधस्य तु सम्बन्धिन्येतत्‌ त्रिरथ नैर्ऋतः ॥ १०९० ॥ राश्चसे द्वे तु निकतिसम्बन्धिनि पुनशिपु | अथ पुंसि पवित्रः स्याद्‌ वायुदरैवे पुरन्दर ॥ १०५१ ॥ पावके पवने सोमे व्रणौ यवविवस्वतोः । त्रि तुपूतेद्धीतताग्रे गोमये सशि कुश ॥ १०९२ ॥ मन्त्रे दध्नि ब्रह्मसूत्रे हेम्न्यर्थं कशैऽम्बजे । क्षीरे दमोङ्गुरीये तु पुन्रपुंसकयोरथ ॥ १०५३ ॥ पट्वोऽखी किसलये पत्रमात्रम्रकोषटयोः | विस्तारे विरपेऽथाह रभसोऽं वलेऽपि च | १०५४ | पषठिज्गस्तु मेत्‌ पिदरे पतङ्गस्त पुमानयम्‌ । सूर्ये खाटिप्रभेदे च माजार त द्रयोरयम्‌ ॥ १०५६९ ॥ शकभे पक्षिमात्रे च खादथ च यां पनः | पत्तिकायां पतङ्गी स्याद्‌ ऋषिभेदे त॒ पुंस्ययम्‌ ॥ १०५६ ।| पञ्चालः सच पुम्भूजनि नीवृदधेदेऽस्य राजनि । स्यात्‌ सवेवचनस्तस्य पाश्चारीति स्व्यपत्यके ॥ १०५७ ॥

1


111


0 1

१, ज्ञी" क, इ, पाटः: