पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे उपदेशेऽप्यथाकर्षो द्यूते च द्यूतपाशके । आकृष्टौ शारिफलके हस्तिनोऽवयवान्तरे ॥ १३ ॥ स चावयव एष स्यादूर्ध्वदेशं कराङ्गुलेः । विभज्य सप्तधा तेषां भागानामादितो हि यः ॥ १४ ॥ द्वितीयभागस्तत्र स्यात् पार्श्व आनर्त्तवाक् पुनः । नृत्तस्थाने जनपदप्रभेदे च जने युधि ॥ १५ ॥ आवर्त्तोऽम्भोभ्रमे रोमप्रभृतेर्वलिते चये । आवर्त्तनायामावृत्तावाक्रन्दस्तु प्रभौ नृपे ॥ १६ ॥ मित्रे च रभसस्त्रातर्याह्वाने रुदिते युधि । आरावेऽन्ये दारुणे च स्यादाकल्पस्तु कल्पने ॥ १७॥ वेषेऽप्यिाहुरथारम्भ उद्यमेऽपि वधेऽपि च । उपक्रमे च निर्माणेऽथालम्भः स्पर्शने वधे ॥ १८ ॥ आकरस्तु समूहे स्यादुत्पत्तिस्थान एव च । स्याद् रत्नलवणादीनामाकारस्त्वात्मवैकृते ॥ १९ ॥ आह्वाने चाकृतौ चापि स्यादथाहार ओदने । आनीतौ भक्षणे चाथो आरोहो दैर्ध्य उन्नतौ ॥ २० ॥ द्रुमाङ्गेऽप्यवरोहाख्ये हस्तिवाहे च कीर्त्तितः । श्रोण्यामारोहणेऽन्ये तु वरारोहाकटिस्थले ॥ २१ ॥ आग्रहस्तु स्वीकरणे निर्बन्धे निग्रहेऽपि च । आसङ्गे चाप्यथानाहो बन्धने चोदरस्य च ॥ २२ ॥ अधोवृद्ध्यात्मके व्याधावारट्टास्तु बहुष्वपि । नीवृद्भेदे द्वयोस्तु स्यात् तद्देशोद्भूतजन्तुषु ॥ २३ ॥ १. 'चा' ख. पाठः. २. 'स्त' क. ग. ङ. पाठः ३. 'च' ख. पाठः,