पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ नानाथर्णवसंक्षेपे तत्र त्रि रभसस्त्वाह् त्रिलिङ्गां दाडिमीं वैधः । एलायां मुच्चिलि(ङ्गा?न्दा)ख्यपादपे ब्रूमहे वयम् ॥ ९१९ ॥ क्लीबलिङ्गं तु विज्ञेयं प्रसवे तस्य नप् पुनः । व्याधौ स्याद् ढारुणं भेद्यलिङ्गं तु स्याद् भयङ्करे ॥ ९२० ।। पुल्लिङ्गो रभसेनोक्तो द्रावको घोषकाश्मनोः । अथ द्रावयितर्येष द्रोतर्यपि च मेद्यवत् ॥ ९२१ ॥ दारकम्तु द्वयोर्बाले कश्चित्तु तैरुणेऽवदत् । धनञ्जयस्तु ब्रूते स्म पत्रे शब्दविदां वरः ॥ ९२२ ॥ त्रि तु भेत्तर्यथो कृष्णसारथौ दारुकः पुमान् । दैत्यभेदे च नृनपोः पुनः कुत्सितदारुणि ॥ ९२३ ॥ दात्यूहः कालकण्ठाख्यखगे द्वे चालके तथा । दारदस्तु पुमान् सिन्धुसंज्ञके नीवृदन्तरे ॥ ९२४ ॥ पारदे क्ष्वेडभेदे तु पुन्नपुंसकयोरयम् । कतकाख्ये तु वृक्षे ना द्रावणो लवणान्तरे || ९२५ ॥ विडसंज्ञे फले तु क्ली कतकस्याथ नस्त्रियोः । द्रावणा द्रावयत्यर्थे क्लीवलिङ्गं तु दानवम् ॥ ९२६ ॥ गन्धे दमनकाख्ये स्याद् दनुजे तु द्वयोरथ । द्वापरोऽस्त्री तृतीये स्याद् युगे संशयनेऽप्यथ ॥ ९२७ ॥ द्वादशो द्वादशानां त्रिः पूरणे द्वादशी पुनः । स्त्रियां विष्णुतिथौ त्रिस्तु द्वितीयं पूरणे द्वयोः ॥ ९२८ ॥ स्त्री तु द्वितीया भार्यायामजदैवतके तिथौ । द्वितीयस्यां विभक्तौ च द्विजिह्वस्तु त्रि सूचके || ९२९ ॥ १. 'पुनः' क. ग. च. पाठ:. २. 'व' क. ङ. च. पाठ:. ३. 'स्थावरे क्ष्वे' क. ङ. च. पाठः ४. 'द्वि' च. पाठ:.