सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः २).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । तरुणस्तु द्वयोर्यूनि नवीने त्वभिधेयवत् । एरण्डवृक्षे तु पुमान् रभसस्त्वन्यथावदत् ॥ ८२१ ॥ कुब्जपुष्पैरण्ड इति तमिस्रा तु स्त्रियामियम् । ध्वान्तरात्रौ तथा रात्रौ स्यादन्धतमसे त्वना ॥ ८२२ ॥ तमोमात्रे परेऽथास्त्री त्रसरः सूत्रवेष्टने । शलाकामण्डले ना तु वर्णकौशेयसूत्रके ॥ ८२३ ॥ तपनस्तु पुमानमौ सूर्ये च नरकान्तरे । भल्लातकतरौ ग्रीप्मे कीबलिङ्गं तु मन्वते ॥ ८२४ ।। तप्तावथ पुमान् सर्पराजभेदे हि तक्षकः । तक्षिण चाथो तक्षितरि त्रिस्त्वक्सारस्तु पुंस्ययम् ||८२५ ॥ वेणौ तृणद्रुमाख्येषु तालहिन्तालकादिषु । क्की तु तत्प्रसवे स्त्री तु त्वक्सारा वल्लिषु स्मृता ॥ ८२६ ॥ त्वरितं तु त्वरायां क्की स्याच्छीघे त्वभिधेयवत् । तण्डुलस्तु नृलिङ्गः स्याद् श्रीह्यादिफलबीजके || ८२७ ॥ विडङ्गे च स्त्रियां तु स्यात् पिप्पल्यां तण्डुलाथ ना । तकैरः पादपे तक्रे नवनीतेन संयुते ॥ ८२८ ॥ स्यात् सद्योमथिते स्त्री तु तर्कारी स्थावरान्तरे | वैजयन्तीति विख्याते तमसा तु स्त्रियामियम् ॥ ८२९ ॥ नदीमेदे परैरुक्तो ना रूपाध्यवसाययोः । त्वपत्रं तु वराङ्गाख्यगन्धद्रव्ये नपुंसकम् ॥ ८३० ॥ त्वक्त्री रभसेनोक्ता स्त्रियां बाप्पाख्यभेषजे । तगरं तु नताभिख्ये गन्धद्रव्ये नपुंसकम् ॥ ८३१ ॥ १. 'ब्ज' क. ड., 'ग्ज:' च. पाठ:. २. 'नि' ङ, पाठः, ४. 'तु' ग. पाठः ३. 'का' क. ग. च. पाठः