सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 57 द्व्यक्षरकाण्डे नानालिङ्गाध्यायः । क्ली जलेऽथ कपिः पुंसि सहस्रकिरणेऽपि च । ऋषिभेदे तथैव स्याद् द्वे तु वानरहस्तिनोः ॥ १६२ ॥ कविस्तु पुंसि वाल्मीकौ *कृतकोटिमुनावपि । त्रिषु तु स्यात् काव्यकारे पण्डिते च स्त्रियां त्वसौ ॥ १६३ ॥ अङ्गुलित्रे खलीने च करिस्तु पुरुषे गजे । द्वयोः कर्तरि तु त्रि स्यात् कटुस्तु नरि गुग्गुलौ ॥ १६४ ॥ लशुने टङ्कने गन्धभेदे सौरभ्यसंज्ञके । ऊषणाख्यरसे चाथ प्राक् शुण्ठेर्भेद्यलिङ्गकम् ॥ १६५ ॥ पूर्वोक्तगन्धरसयोरेकयुक्ते समत्सरे । अप्रियाकार्यतीक्ष्णेषु क्ली शुण्ठौ मरिचेऽपि च ॥ १६६ ॥ स्त्रियां तु कटुरोहिण्यां कम्बुस्तु द्व मतङ्गजे । त्रये तु तण्डुलकणे · शङ्खे सङ्ख्यान्तरे तथा ॥ १६७ ॥ शम्बूके चाथ कन्तुर्ना स्यात् कन्दर्पकुसूलयोः । कंशब्दार्थवति त्वेष वाच्यलिङ्गः प्रकीर्तितः ॥ १६८ ॥ तु प्रत्ययेऽथ कन्दुर्ना स्त्रियामप्यपरे विदुः । सूत्रिते स्यात् क्रीडनके स्वेदन्यामपरे पुनः ॥ १६९ ॥ पाकस्थानेऽथ कद्रुर्ना वर्णे पिङ्गलसंज्ञके । यत्र तु तद्वति भूमौ तु नागमातरि च स्त्रियाम् ॥ १७० ॥ कषुस्तु ना करीषान्गौ स्त्री कुल्यातुषकोष्ठयोः । क्षता ना सारथौ द्वाःस्थे दूते मुसलरुद्रयोः ॥ १७१ ॥ द्वयोस्तु क्षत्रियायां यः पारधैनुकसंज्ञकः । शूद्राज्जातस्तत्र केचिदन्ये त्वायोगवाह्ये ॥ १७२ ॥ १. 'णे' ख. ग. ङ. पाठः २. 'र्पू' ख. पाठः. 'हल भूतिस्तूपवर्षः कृतकोटिकविश्व सः' (पु. ९५. श्रो. १५४.) इति वैजयन्ती । ५७