सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नानार्थार्णवसंक्षेपे वैयाकरणसंज्ञायां प्रदेशे च नपुंसकम् । वृद्भेदे तु पुंभूम्नि तद्राजे तु पुमानयम् ॥ ३६ ॥ अङ्गशालिनि तु त्रि स्यादथ सम्बोधनादिषु । अङ्गेत्यव्ययमम्ब्लस्तु षण्णामन्यतमे रसे ॥ ३७ ॥ पुमांस्तद्वति तु त्रि स्यादन्धं तु तिमिरे नपुम् * । त्रिषु नेत्रविहीनेऽथ स्यादर्धः शकले पुमान् ॥ ३८ | समभागे तु शण्डोऽयं रूपकार्थेऽपि रूढितः । अर्हो योग्ये त्रिरर्हा तु नृस्त्रियोरर्हणे तथा ॥ ३९ ॥ अण्डं क्लीबं विहङ्गादेः पेशीकोशेऽपरे पुनः । मुष्के त्वाहुः परेऽप्येनं पुन्नपुंसकयोर्विदुः ॥ ४० ॥ अन्नं तु त्रिषु जग्धे स्यादोदने क्ली जलेऽपि च । अस्तोsस्तमयशैले ना त्रिषु क्षिप्ते गृहेषु नप् ॥ ४१ ॥ अक्ष्णं क्ली नयनेऽक्ष्णा स्त्री रज्जौ व्याधौ पुमांस्त्रि तु । अखण्डेऽथ द्वयोरक्तः प्रेते त्रि प्रेक्षितादिषु ॥ ४२ ॥ अश्वो विष्ण्ववतारे ना तुरङ्गे तु द्वयोरयम् । अन्ध्रस्त्वनन्यपूर्वायां निषाद्यां जनिते द्वयोः ॥ ४३ ॥ वैदेहेनाथ पुंभूम्नि नीवृद्भेदेऽथ तन्नृपे । ना तद्देशनिवासे तु मनुष्ये स्याद् द्वयोरयम् ॥ ४४ ॥ अङ्कयः स्यादङ्कनीये त्रि स्यान्मृदङ्गान्तरे पुमान् । अर्घ्यं त्रिषु जलेऽर्घार्थे तदर्हेऽथो नपुंसकम् ॥ ४५ ॥ आपाण्डुति मधुनि वैराग्ये त्वर्दमामनत् । शण्डे पुंसि तु गत्यादावस्रं तु रुधिराश्रुणोः ॥ ४६ ॥ १. 'म्ल' क. घ पाठः. २. ' मृङ्क्षिकादि' ङ. पाठः, 'मक्षिकादि' क. घ. पाठः, मृक्षिकादि' ग. पाठः. नपुंसकम । 'अन्धं तु तिमिरे क्लीबम्' इति मेदिनी ।