सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ 30 नानार्थार्णवसंक्षेपे अजयस्तु वदत्यत्र लोहितादिष्वितीदृशम् । गीतिधर्मविशेषे च लवस्तुच्छेदकर्मणि ॥ १०४ ॥ लेशे कालविशेषे च काष्ठाया द्विगुणेऽथ सः । लिङ्गुर्गोत्रान्तरे मस्तौ चित्ते लेपस्तु भोजने ॥ १०५ ॥ लिप्तिक्रियायां लोकस्तु स्थानविष्टपयोर्जने । वर्ग: समानां निवहे वज्रे शक्त्याह्वये बले ।। १०६॥ तावत्कृत्वः कृतौ चाथ वर्णो ? र्णुः ) जनपदान्तरे । वेदे नदविशेषे च सहस्रकिरणेऽपि च ॥ १०७ ॥ वारः क्रियाभ्यावृत्तौ स्यात् समूहेऽवसरे तथा । कालभेदे नृपादीनां चारे चेत्याह कश्चन ॥ १०८ ॥ वाजोऽन्ने पक्षिपक्षे च वेगे सङ्ग्रामरेतसोः । इषुच्छदावलौ चैके व्याजश्छद्मापदेशयोः ।। ९०९ ॥ विधिर्देवे विरिञ्चे च काले कल्पे विधान के । विधातव्येऽप्यथो विष्णुर्मेधे यज्ञे च केशवे ॥ ११०॥ तस्यावतारभेदे च वामनाख्येंऽशुमालिनाम् । द्वादशानामन्यतमे चन्द्रे च व्रीहिवाक् पुनः ॥ १११ ॥ धान्यमात्रे षष्टिकादिधान्यभेदेऽप्यथ व्रजे । विन्यासे च व्यूहशब्दो विन्यस्तेऽपीति कश्चन ॥ ११२ ॥ वृष आर्द्रक ओषध्यां बले च लशुनेऽपि च । वृतौ तु मुष्कफलयोः कोष्ठावयवभेदयोः ॥ ११३ ॥ वृषा तु वृषभे शक्रे श्रेष्ठे पुंसि तुरङ्गमे । छन्दोभेदे निदानोक्तेऽप्यष्टपञ्चाशदक्षरे ॥ ११४ ॥ वीर्ये सोमविशेषेऽथ वेगः किम्पाकरंहसोः । प्रवाहे च प्रभावे च वाते रेतसि चाप्यथ ॥ ११५ ॥ वेषः क्रियायामाकल्पे वेणुर्वंशद्रुमे नृपे । शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ ११६ ।