सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८ नानार्थार्णव संक्षेपे लवङ्गे चाथ लीला स्याद् विलासक्रीडयोरपि । लूता पिपीलिकायां स्यादूर्णनाभेऽप्यथो वपा ॥ ९३॥ रन्ध्रे मेदसि च व्रज्या वर्गे पर्यटने गतौ । वलिर्जठररेखायां जराप्रशिथिलत्वचि ॥ ९४ ॥ ऊर्मौ च गृहदारौ च वधूः स्त्रीमात्रभार्ययोः। नवोढयोषास्नुषयोः भार्यायां पूर्वजस्य च ॥ ९५ ॥ स्पृक्कानद्योश्च विद्या तु शास्त्रविज्ञानयोरपि । शैवागमप्रसिद्धेषु तत्त्वभेदेषु केषुचित् ॥ ९६ ॥ मन्त्रेषु चाप्यथासत्यां विहगे च विहाध्वनिम् । धनञ्जयो जगादाथ विद्युत् स्यात् क्षणरोचिषि ॥ ९७ ॥ मनश्शिलायां वीथी तु गृहाङ्गे पङ्क्तिमार्गयोः । रूपकाणां तथैकस्मिन् वीरुत् तु स्थावरान्तरे ॥९८॥ गुल्माख्येऽपि प्रतानिन्यां लतायां वृत्तिवाक् पुनः । कृप्यादौ वर्तनेऽप्यारभट्यादिचतसृष्वपि ॥ ९९ ॥ शब्दोच्चारणधर्मेषु द्रुतमध्यादिषु त्रिषु । ऋक्पादस्याप्युपान्तेऽप्यप्रतिबन्धप्रवर्तने ॥ १०० ॥ व्याख्याने ग्रन्थभेदे च सामगीतिगुणान्तरे । सम्भक्तौ चापरे त्वाहुर्भरणेऽपि विचक्षणाः ॥ १०१ ॥ वृद्धिस्त्वादैक्षु वृद्धाख्यभेषजे वर्धने सुखे । ऋणातिरिक्तदातव्ये प्रयोक्रे पुत्रजन्मनि ॥ १०२ ॥ मुष्कवृद्ध्यात्मके वध्मसंज्ञे रोगान्तरेऽपि च 1 वेणिर्व्याधौ केशबन्धे जनन्यां च सरित्यपि ॥ १०३॥ शङ्का वितर्कभययोः शंसा तूक्तौ स्तुतावपि । इच्छायां चाजयः प्राह तदसत् स्मर्यते यतः ॥ १०४॥ १. 'म्पत्ती' ख. पाठः.