पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे न तत् प्रमाण्यतेऽस्माभिः स्वतस्तेषामनाप्तितः । हनुःतु नृस्त्रियोर्गण्डत्योर्ध्वभागे द्वयोः पुनः ॥ १५८४ ॥ वैदेहशनकीजाते मर्त्यजात्यन्तरेऽथ ना । हरित् सूर्येऽपि सूर्याश्वे वर्णे च हरिते त्रि तु ।। ११८५ ॥ तद्वात स्त्री तु दिङ्ग्योरङ्गुलौ चाथ तत् तृणे । शण्डमेके नरं त्वन्ये हस्ती द्वे च मतङ्गजे ।। १५८६ ।। षट्पदेऽथ स्त्र्यन्तरे स्त्रो कामशास्त्रेषु विश्रुते । हस्तिनी हास्तिनपुरेऽप्यथ पुंसि हली भवेत् || १५८७ ॥ बलभद्रे हलवति पुनस्त्रिर्हलिनी पुनः । शऋपुष्प्याह्वये स्तम्बे हसत् तु त्रिषु हासके || १५८८ ॥ विकसत्यपि चाङ्गारशकट्यां तु स्त्रियामियम् । हसन्ती ना तु हरणे हारो मुक्तावलावपि ॥ १५८९ ॥ स्त्री तु देवनिवासस्य हारा कक्ष्यासु सा पुनः । हारी नाम्मैव दुष्टायां कन्यायामथ स त्रिषु ॥ १९९० ॥ हरस्य च हरेश्चापि सम्बन्विन्यथ हालवाकू | हलसम्बन्धिनि त्रि स्यान्नृलिङ्गस्तु विलेखने ॥ १५९१ ॥ स्त्री तु हाली कनिष्ठायां पत्न्याः स्वसरि सा पुनः । हाला सुरायामथ नपू चन्दने तुहिने हिमम् || १५९१ ।। कर्पूरे तु पुमान् शीतगुणेऽपि त्रि तु तद्वति । हिमा तु स्त्री निशीथिन्यां मृडान्यां च हितं पुनः ॥ १५९३ ॥ त्रिः पथ्ये धारिते दत्ते हरीतक्यां तु सा हिता । स्त्री क्ली तु धारणे दानेऽप्यथ हिंस्त्र घातके ॥ १५९४ ॥ स्त्री हिंसा क्रोष्टुकोलौ लताभेदे च पण्डिताः । आहुर्गृधनखीसंज्ञे हिक्का तु स्त्री खगान्तरे || १५९५ ।।