पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । पतिव्रतायां तु स्त्री स्यात् साध्वी स्वादुस्तु पुंस्ययम् । मधुराख्यरसे त्रिस्तु तद्युक्ते प्रियमृष्टयोः ॥ १५०३ ॥ मनोज्ञे च जले तु क्ली द्राक्षायां तु स्त्रियामियम् । स्वाद्वी क्लीवं तु पठितं शाकटायनसूरिणा ॥ १५०४ ॥ लिङ्गानुशासने तस्य चिन्त्योऽर्थः स्याद् विचक्षणैः । सात्मा ना प्रकृतावात्मसहिते तु त्रिषु स्मृतः ॥ १५०५ ॥ अत्यन्ताभ्यस्तताहेतोः प्रकृतित्वं गते परे । ऊर्णायां तु कदल्यादेः स्नावः खायुनि चाथ नप् ॥ १५०६ ॥ शाकटायन आह स्म हर्षनन्दी च पुंस्यमुम् । स्वामी तु स्कन्ददेवे ना त्रि तु नाथे स्त्रियां पुनः ॥ १५०७॥ स्वामिन्यनृपवंशोत्थराजपत्न्यां तथा पुनः । नाट्योक्तिराजपत्न्यां च जीरकोशनसोस्तु ना ॥ १५०८ ॥ सितः शौक्लये च तद्युक्ते पुनर्बिद्ध एव च । प्राप्तावसाने च स्त्री तु शर्करायां सिता स्मृता ॥ १५०९ ॥ स्थिरं त्रिर्निश्चले ना तु शनौ स्त्री तु स्थिरा भुवि । सालपर्ण्याख्य भैषज्येऽप्यथ स्थित इति त्रिषु ॥ १५१० ॥ सप्रतिज्ञे निवृत्ते च गतेः स्यादूर्ध्वतां गते । स्थितौ तु क्ली मृगेन्द्रे तु सिंहो द्वे स्त्री तु सिंह्यसौ ॥ १५११ ॥ वार्ताकीकण्टकार्योश्च वाशायां च पुमान् पुनः । वेङ्कटाख्यगिरौ स्निग्धः पुनः स्याद् भेद्यलिङ्गकः ॥ १५१२ ॥ वयस्येऽपि ससौहार्दे कृतस्त्रेहनकर्मणि । पुमांस्तु गुग्गुलौ मन्त्रिजने ( तु ? ) ? स्नेहने तु नप् ॥ १५१३ ।। स्मितं तु त्रिषु फुल्ले स्यात् स्मितवलपि नप् पुनः । अदृष्टदशने हासे विकासे कुसुमस्य च ॥ १११४ ।। १. 'र' क. ख. पाठः. २. 'पुष्पे स्या' ग. पाठः.. + चेति स्यात् । Ž