पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाभ्यायः । सञ्चारचारभेदे स्याच्छद्मना यस्य वर्तनम् | भेद्यलिङ्गस्तु विपिनयज्ञभेदादिमत्ययम् ॥ १४७९ ॥ सदो यज्ञमहावेदेर्ह विर्धानद्वयस्य यः । पश्चाद्देशस्तत्र शण्डो गोष्ठयां तु स्त्रीनपुंसकम् ॥ १४८० ॥ द्यावापृथिव्योस्तु क्लीबे द्वित्ववत् सदसी इति । सरस्तु सलिले क्लीबं तटाके तु नपि स्त्रियाम् ॥ १४८१ ॥ तत्रापि स्त्र्यर्थवृत्तित्वे सरसीति स्त्रियां पुनः । महासरस्सु सरसी दाक्षिणात्याः प्रयुञ्जते ॥ १४८२ ॥ सहो जले बले च क्ली हेमन्ते तु पुमानयम् | मार्गशीर्षे तु मासि स्यात् पुन्नपुंसकयोरयम् ॥ १४८३ ॥ साध्रिस्तु नपि संयोगे ना त्वनावनडुह्यपि । सहिष्णौ त्रिषु सारस्तु तरोर्मज्ज्ञि धने बले ॥ १४८४ ॥ स्थिराङ्गे* रेतसि व्योम्नि सरणे च नरि त्रि तु । सुन्दरोत्कृष्टयोर्दत्तस्तूत्कृष्टे नरमभ्यधात् ॥ १४८५ ॥ न्याय्ये तु सिंहस्त्रिरिति दत्तस्तु क्लीति सा पुनः । सारी स्त्री भ्रुकुटौ सालः पुनर्नान्ये तु नप्यपि ॥ १४८६ ॥ प्राकारे ना तु विटपिमात्रे वृक्षान्तरे तथा । अश्वकर्णाह्वये गत्यां मत्स्यभेदे तु स द्वयोः ॥ १४८७ ॥ स्थालं भोजनपात्रे क्ली स्यादुखायां तु सा स्त्रियाम् । स्थाली ना तु महादेवे स्थितिकर्मणि चाप्यथ ॥ १४८८ ॥ स्थानं क्लींवं नरेऽप्यन्ये प्राहुर्गेहावकाशयोः । सम्बन्धमेदे जन्तूनां स्यान्निवृत्तिप्रसङ्गयोः ॥ १४८९ ॥ अपकर्षे च सादृश्ये क्लीबं तु स्थितिकर्मणि । एकारान्तं पुनः केचित् स्थाने इत्यव्ययं विदुः ।। १४९० ।। 9. 'लं' क. घ. पाठ:. २. 'जत्रूणां' क., 'बन्धूनां' ग. पाठ:. 'स्थिरांशे' इति स्यात् । ३. 'न्न' ख. पाठः,