पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्द्यक्षरकाण्डे नानालिङ्गाध्यायः । पीलुद्रुमे च श्यामा तु निशीथिन्यां स्त्रियामियम् | पिप्पलीफलिनीविद्युत्पालिनीशारिबासु च ॥ १३३७॥ स्त्रीव्यञ्जनकृतायां चै कन्यायां विहगान्तरे । पोतकीसंज्ञकेऽथ क्ली मरीचे व्योम्नि च त्रि तु ॥ १३३८ ॥ उक्तवर्णवतोः श्यावः पुनर्ना सवितुर्हये । वर्णे च कपिशे त्रिस्तु तद्वति त्रिस्तु शान्तवाक् ॥ १३३९॥ शमिते शान्तियुक्ते च ना तु स्यात् सुनिषण्णके । नाट्यस्थरसभेदे च क्ली तु *शान्ताथ सास्त्रियाम् ॥ १३४० ।। शाको हरितके पत्रपुष्पादिदशके तरोः । मूलपत्रकरीराग्रफलकाण्डाधिरूढकम् ॥ १३४१ ॥ त्वक् पुष्पं कवकं चेति शाकं दशविधं स्मृतम् । इत्युक्ते वृक्षभेदे तु ना पृथुच्छदसंज्ञके ॥ १३४२ ॥ अजयो द्वीपभेदेऽपि ब्रवीत्य॒स्य॒ ह्यनन्तरे । शकटे च पुमांस्त्री तु शांकी शाके महत्यसौ ॥ १३४३ ॥ नानाजातीयशाकानां समाहार इतीतरे । शाणस्तु निकषे पुंसि स्यादुन्मानान्तरे तथा ॥ १३४४ ॥ चतुष्टये स माषाणां दाने शाणी तु सा स्त्रियाम् । गोणी समाख्यावपने त्रि तु स्याच्छणयोगिनि ॥ १३४५ ॥ शादस्तु शष्पे पङ्के च शदने स्वर्णबन्धयोः । ना त्रिस्तु शत्तरि शदसम्बन्धिनि च सा पुनः ॥ १३४६ ॥ गृह्यकारस्य शादाभिरित्युक्तेश्चिन्त्यतां गतिः । शाला तु गेहे गेहैकदेशे तु स्त्री तरोस्तथा ॥ १३४७॥ १. ' स्यात्' ग. पाठः. २. 'दशने' क. ग. घ. ङ. पाठः. ३. 'स्तु' ग. पाठः ४. 'दा- शाभि' क. ग. घ. पाठः ५. 'क्के चि' क. घ. पाठः,

खण्डे 'शान्तावथा स्त्रियाम्' इत्येव पाठ्यं भाति । + आनन्तर्ये च स्कन्दपुराणे कौमारिका- तमाध्याये १६. १७. श्लोकयोरुक्तमनुसन्धेयम् ।