पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वक्षरकाण्डे नानालिङ्गाध्यायः । शफः पुंसि च शण्डे च लाङ्गलाङ्गान्तरे खुरे । महावीराख्यपात्रस्य परिग्रहणकाष्ठयोः || १३१३ ॥ पृथश्च यस्येत्यृचि च गीतयोः सामभेदयोः । शयो ना शयने पाणौ कुकलासे तु स द्वयोः ॥ १३१४ ॥ शवस्तु कुणपे न स्त्री जले तुक्ली गतौ तु ना | शष्पं बालतृणे क्लीबं रूपे च भगवांरत्वमुम् ॥ १३१५ ॥ नरं वररुचिः प्राह शस्त्रं तु क्लीबमायुधे । अयस्यृङ्मन्त्रभेदेषु शंसायाः साधनेषु च ॥ १३१६ ॥ छुरिकायां तु शस्त्री स्त्री शल्कं तु शकले नपि । के चित्त्वात्तरसे प्राहुः शकले स्याच्च वल्कले ॥ १३१७ ॥ मुद्भरे च त्रिषु त्वेष भीतौ पातरि चाप्यथ । शको ना पशुविष्ठायां देशभेदे जले तु नप्॥ १३१८ ।। शका तु गवयाभिख्यपशुजातौ स्त्रियामियम् । शरः पुंसि शरद्वायौ क्षीरादेर्मुखबन्धने || १३१९ ॥ इन्द्रसंज्ञतृणस्तम्बे हिंसामार्गणयोरपि । क्ली तु ह्रीबेरजलयोः शतं त्वस्त्री बहुन्यपि ॥ १३२० ॥ दशानां दशके चाथ शंस्यः शंस्ये त्रि ना पुनः । अमावाहवनीयाख्ये शर्बस्तु स्याच्छिवे पुमान् ॥ १३२१ ॥ शर्वाणी तु मृडान्यां स्त्री शक्तिस्त्वृप्यन्तरे पुमान् । स्त्री साङ्ख्यप्रकृतौ लक्ष्म्यां सामर्थ्य नीतिवेदिनाम् ॥ १३२२ ॥ प्रसिद्धासु प्रभावादिजातासु स्यात् तिसृष्वपि । नैरुक्ताः कर्मणि प्राहुः शस्त्रभेदे तु सा द्विधा || १३२३ ॥ शक्तिः शक्ती च तच्चापि शस्त्रं कासूरिति स्मृतम् । शत्रिंस्तु कुञ्जरे क्रौञ्चसंज्ञपक्षिणि च द्वयोः ॥ १३२४॥ २. 'स्मा' ख. पाठः, ३. 'श्रु' क. ख. इ. पाठः १. 'नी' ङ, पाठः. ड, 'ति' क. पाठः. 3 '४. 'कि' ख.