पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । वालस्तु ना संवरणे चलने केश पुच्छयोः । केचित्तु करिणः पुच्छे केचित् त्वश्वस्य वालधौ || १२१७ ॥ ह्रीबीरे तु नपि स्त्री तु तत्र या जतुकाहला । वाली हर्षुलकन्यायामपि स्यात् तु नृलिङ्गकः ॥ १२१८ ॥ व्यासो द्वैपायनमुनौ विस्तारे चाप्यसौ तु नप् | धनुर्विशेषे विगतक्षेपादौ तु व्यथो पुमान् ॥ १२१९ ॥ व्यालो दुष्टगजे द्वे तु श्वापदे भुजगे तथा । अजयस्त्वपठद् व्याघ्रे स एव त्रिः खलेऽपठीत् ॥ १२२० ॥ बहुप्रदे शठे चाथ शार्दूले व्याघ्रवाम् द्वयोः । व्याघ्री तु कण्टकार्यों स्त्री वाटस्तु नरि वेष्ट॑ने । १२२१ ॥ मण्डले नगरे सीम्नि भोजने वलये गृहे । त्रयी तु वाटी गेहान्तःकॢप्ते फलफले बने ॥ १२२२ ॥ इत्कटे तु स्त्रियामेव वाटी मर्त्यान्तरे पुनः । विण्मैत्रीजे द्वयोर स्त्री वृतौ वाशा पुनः स्त्रियाम् || १२२३ ।। आटरूषे वाचि तु स्याद् वाशी नैरुक्तसम्मता । आदित्यस्य गभस्तीनां शतानि त्रीणि सृष्टये ॥ १२२४ ॥ हिमस्य तेषामकस्मिन् शते रश्मिषु ताः स्त्रियः | वाशं सामप्रभेदे क्ली कइंवेदेत्यृचि स्थिते || १२२१ ॥ अथ त्रिर्वशसम्बन्धे वाशिते तु स नृस्त्रियोः । स्त्र्यर्थे वाशीति पूर्वत्र स्याद् वाशा तु परत्र सा || १२२६ ॥ वास्तु पुरुषे शब्दे सङ्घाते च पुमानथ । वाश्रा धेनौ स्त्रियां वातः पुनर्वायौ नरि त्रि तु ॥ १२२७ ॥ कृतवाने क्रियायां तु वाते: क्लीबमथ त्रिषु । वानं शुष्कफले शुष्के व्यूतिशोषणयोस्तु नप् ॥ १२२८ ॥ 2. 'प' क, ख. ङ. पाठः, १४७