पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । व्ययो वित्तसमुत्सर्गे विगमे पक्षिणो गतौ । लग्नाच्च द्वादशे राशौ ना त्रिस्तुल्ये त्रपाययोः ॥ ११९४ ॥ वर्तिर्दीपदशायां स्त्री दीपे गात्रानुलेपने । वस्त्रस्य तु दशायां स्यान्नृस्त्रियोरथ नृस्त्रियोः ॥ ११९५ ॥ वस्तिर्मूत्राशये नाभेश्चाधोदेशे भिषज्यताम् । स्यात् स्नेहनोपकरणे कश्चित् त्वाहाम्बरस्य च ॥ ११९६ ॥ दशायां ना तु धातौ स्याद् वसा (पा ? वा ) दादिके तथा । वक्रिः* पर्शुसमाख्येऽस्थिन पार्श्वस्य स्त्री पुमान् रथे ॥ ११९७ ॥ अह्नि च त्रिस्तु कुटिले शल्यके तु द्वयोरयम् । वह्निस्त्वग्नौ पुमानक्ष्णि द्वे त्वश्वे वहिवाक् तु ना ॥ ११९८ ॥ अग्नाबुक्ष्णि द्वयोस्त्वश्वे वनिस्त्वग्नौ च सानुनि । याच्ञायां बनतौ धातौ वनोतौ च पुमानथ ॥ ११९९ ॥ शकुनौ द्वे वमिस्त्वग्नौ धातौ च वमतौ पुमान् । स्त्री तू वान्तावथो वर्ल्मीर्ना महेन्द्रसमुद्रयोः ॥ १२०० ॥ त्रिः सान्द्रे स्त्री तु वन्दिः स्यात् प्रग्रहे ना तु वन्दतौ । त्रि तु वन्दिनि बर्वीस्तु शकटे स्त्री द्वयोः पुनः ॥ १२०१ ॥ शरभाख्यमृगेन्द्रे स्यादिति कश्चिदवोचत । बर्टिरुद्देहिकाशूननाभ्योः कल्केऽपि कश्चन ॥ १२०२ ॥ स्त्रियां पुंसि तु धातौ स्याद् बटतौ वेष्टनार्थके । वसुर्नाग्नौ ह्रदे योके किरणेऽन्धुकपादपे ॥ १२०३ ॥ पादपे पीतमुद्गे चारत्निसंज्ञप्रमाणके । आदिक्षत्रियभेदे च देवभेदेष्वथ त्रिपु ॥ १२०४ ॥ १. 'सूत्रिस्तु त्रवाययोः' ग. पाठः. २. 'थस' क. स. घ. ङ. पाठः, ख. घ. पाठः. ४. 'ब्णि' क. पाठः, ५. ने' ग. ङ. पाठः. ६. 'स्मिन्ना' ग., 'मिं' पाठः ८. 'टी रुग्देहि' ग. पाठ:. ९. 'ति' पाठ:. ७. 'च्छि' ग., 'ल्मि' क. घ. ङ. पाठः,

  • ‘पार्श्वस्य वङ्क्रिः पर्श्वस्त्री पृष्ठस्यास्नि' (पु. १८२. श्लो. ११५.) इति तु वैजयन्ती ।