पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे मूकस्तु त्रिष्ववाचि स्यात् क्लीबमाविलवारिणि । अश्वायां वेसराज्जाते चतुष्पादन्तरे द्वयोः ॥ १०१७ ॥ दैत्यभेदे तु पुल्लिङ्गो यो वराहत्वमागतः । किरातार्जुनयोर्मध्ये स्पर्धाहेतुतया तयोः ॥ १०१८ ॥ तैजसावर्तनीसंज्ञे पुनर्लोहकृतां स्त्रियाम् । भाण्डे मूषाथ नृस्त्री स्याचौर्ये चोरे तु स त्रिषु ॥ १०१९ ॥ प्रहेलिकान्तरे तु स्त्री मूढा स्यात् काव्यकारिणाम् । त्रि तु स्यात् तन्द्रितेऽप्यज्ञे क्रुद्धमूर्च्छितयोरपि ॥ १०२० ॥ क्लीबं तु मोहने ना तु पश्चन्वेषणयोर्मृगः । मृगशीर्षाख्यनक्षत्रे तद्युक्ते कालमात्रके ॥ १०२१ ॥ मकराह्वयराशौ च विदुः सांवत्सरा अमुम् । द्वे तु हस्तिर्विशेषे च कुरङ्गेऽप्यथ भेद्यवत् ॥ १०२२ ॥ मृतः प्रेते याचिते तु भैक्षे क्ली मरणेऽपि च । मृत्युस्तु मरणे न क्ली पुमानेवान्तकेऽथ नप् ॥ १०३३॥ मृदु वङ्गे कोमले तु त्रि स्याद्कठिनेऽपि च । मेध्यः प्रावृषि ना त्रिस्तु मेघसाधुनि तद्भवे ॥ १०२४ ॥

मेधा स्त्री धारणाशक्तधिषणायां धनेऽपि च । ना तु यज्ञे सङ्गमे तु नृस्त्री मेधाविनि त्रिषु ॥ १०२५ ॥ मेध्यं तु शुचिनि त्रिः क्ली बले धनसुवर्णयोः । ना तु मुञ्जेऽथ नद्यां स्त्री मेध्यार्कस्य तु रश्मिषु ॥ १०२६ ॥ वृष्टिसर्जनकार्येषु शतेष्वेव चतुर्ष्वपि । द्वितीये रश्मिपु शते मेध्या मेपः पुनर्नरि ॥ १०२७ ॥ सर्वेषां प्रथमे राशाबुरभ्रे तु द्वयोरयम् । हिमोत्सर्गार्थ रश्मीनां शतेषु त्रिषु कुत्रचित् ।। १०२८ ॥ १. 'रु' ङ. पाठः, २. 'वेतू' ङ. पाठ:.