पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । त्रि त्वेव जायमाने च विद्यमाने च तत्र च । स्त्र्यर्थत्वे स्याद् भवन्तीति ना तु गोत्रस्य कर्तरि ॥ ४९० ॥ “ऋषिभेदे भवन्ती तु स्त्रीलिङ्गा लट्श्रुतौ स्मृता । भसत् तु स्त्री दकारान्ता विष्ठायां गुह्यकोष्ठयोः ॥ ८९१ ॥ आस्ये तु क्लीबमाचार्याः केचिदेनं प्रचक्षते । भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ॥ ८९२ ॥ पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः । केचित् त्वात्मनि योनौ च प्रौप्तिसंस्कारजन्मसु ॥ ८९३ ॥ शृङ्गारादे रसस्यापि कारणे चान्तरात्मनि । नाट्योक्तिविषये प्राज्ञे पुंसि त्रिषु तु मानिनि ॥ ८९४ ॥ भवसम्बन्धिनि बुधे भवितर्यपि ना पुनः । भागो भाग्ये तुरीयांशे रूपकार्धेऽशमात्रके ॥ ८९५ ॥ भगसम्बन्धिान पुनस्त्रि क्ली सामान्तरेऽथ नपू | भाग्यं जन्मान्तरकृते शुभे कर्मणि चाशुभे ॥ ८९६ ।। अशुभे च शुभे चापि कर्ममात्रे परे विदुः । भक्तव्ये तु त्रि वृद्ध्यायलाभशुल्कोपदात्मना ॥ ८९७ ॥ दीयते यत्र भागोऽसौ तत्र तत्रापि साधुनि । भार्या स्त्री सहधर्मिण्यां ना त्वादिक्षत्रियान्तरे ॥ ८९८ ॥ भारसाध्वादिके तु त्रिर्भासस्तु द्वे खगान्तरे । शकुन्ताख्ये नृस्त्रियोस्तु दीप्तौ सामान्तरे तु नप् || ८९९ ॥ भामस्तु क्रुधि ना स्त्री तु भामा योषित सा त्रि तु । ईर्ष्यावत्यथ भार्त्रं क्ली पोषे त्रिषु तु यो नरः ॥ ९०० ॥ भृतिं गृहीत्वा वसति तत्र भर्तुश्च योगिनि । भाण्डं क्लीबममत्रेऽश्वभूषणे भूषणे तथा ॥ ९०१ ॥ १. 'न्तीति स्त्री' ग. पाठः. २. 'नतू' क. ख. पाठः ३. 'भावसं' ग. पाठ.