पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । ज्ञातरि ज्ञायमाने च फुल्ले च क्ली तु बोधने । विद्वद्बोद्धोस्त्रिषु बुधो ना तु चान्द्रमंसायनौ ॥ ८६६ ॥ अजयस्तु सुरेऽप्याह तत्र न्यायाद् द्वयोर्भवेत् । बुधा तु धिषणायां स्त्री वृद्धिसंज्ञे च भेषजे ॥ ८६७ ॥ संज्ञतृणस्तम्बे बुसं संत्वस्त्री कडङ्गरे । मलनिष्पूतधान्यस्य कडङ्गर इति स्मृतम् ॥ ८६८ ॥ गोकरीषेन्धने तु स्त्री बुसा क्लबिं तु वारिणि । बुस्तः प्रहंसने पुंसि धनुष्कोटौ नपुंसकम् || ८६९ ॥ मूषायां तु बुका स्त्री स्याच्छिवमल्ल्यां तु ना बुकः । बृहत् त्वारण्यके साम्नि त्वामिद्धीत्यृक्समुद्भवे ॥। ८७० ॥ क्ली त्रिर्महति तत्रापि स्त्र्यर्थे स्याद् बृहतीत्यथ । प्रसहासंज्ञवार्ताक्यामिति केचिदथापरे ।। ८७१ ।। सर्वेऽपि क्षुद्रवार्ताक्यां छन्दोभेदेषु केषुचित् । षटूत्रिंशदक्षराद्येषु गन्धर्वाधिपतेरपि ॥ ८७२ ॥ विश्वावसोः स्त्री वीणायां बृहती पठति त्विमाम् । अजयो वा(पि?चि) च क्लीबं पुनर्बोलमिति ध्वनिः ॥ ८७३ ॥ साज्ये मधुनि तक्कोले ना तु स्यादम्भसां श्रमे । जायौ गन्धरसाभिख्ये मषैौ लेखनिकोद्धृते ॥ ८७४ ॥ बोधिस्त्वर्थे स्त्रियां सम्यग्ज्ञाने च द्वे तु कुकुटे । अश्वत्थे तु पुमान् बुद्धे त्वप्यमुं सज्जनोऽपठीत् ॥ ८७९ ।। भगः पुनः स्मृतो यत्ने यशोवीर्यार्कभूतिषु । कान्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपस्सु च ॥ ८७६ ॥ धैर्यसौभाग्यमाहात्म्यधनशुक्र श्रुतेषु च । बुद्धौ चादित्यभेदानामेकस्मिन्नपि नाथ नपू ।। ८७७ ॥ १. 'सहने' क. ख. घ. पाठः, ११७