पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० पाठः, नानार्थार्णवसंक्षेपे पुष्यस्तु ना कलियुगे नक्षत्रे तिष्यनामनि । तद्युक्ते कालसामान्ये त्रिस्तु जातेऽत्र नप् पुनः || ७८३ ॥ वैरूपाष्टकवर्गस्य स्यादन्त्ये साम्नि तत् तथा । कूश्माण्डस्य फले पुण्यं पुनः क्ली जलपुष्पयोः ॥ ७८४ ॥ व्योम्नि हेम्नि तथा धर्मे (ब्रु?व्र)ते चं शुभकर्मणि । गङ्गार्ध्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ अजयस्तु मनोज्ञात् तं भेदेनाह मनोहरे । पुण्डूं तु तिलके न स्त्री पुमानिक्ष्वन्तरे क्रिमौ ॥ ७८६ ।। पुष्पगुल्मेऽतिमुक्ताख्ये नीवृद्भेदे तु भूम्नि च । वरेन्द्रीसंज्ञकेऽथ स्याद् धवलायां गवि स्त्रियाम् ॥ ७८७ ॥ पुण्ड्रा पुष्पं तु कुसुमे क्लीबमन्ये तु पुंस्यपि । आर्तवे योषितां ना तु विकासे स्त्री तु पुष्प्यसौ ॥ ७८८ ॥ भेषजे तु बलाख्येऽथ कर्तरीनाम्नि पत्रिणोम् । स्यात् पुङ्खोऽवयवे पुंसि श्येनपक्षिणि तु द्वयोः ।। ७८९ ॥ पुत्रस्तु तनये पुंसि पुत्री दुहितरि स्त्रियाम् । पुटी त्रयी करण्ड्यां क्ली नगरे ना समुद्गके ॥ ७९० ॥ द्वे नृजात्यन्तरे शूद्रकवटीजे प्लुतं पुनः । प्लवने क्लीबमश्वस्य गतिभेदेऽप्यथ त्रिषु ॥ ७९१ ॥ तद्वत्यश्वे त्रिमात्रे च वर्णे सिक्तेऽप्यथास्त्रियाम् । पुस्तो लेख्ये क्लि लेप्यादिकर्मणि द्वे तु पुल्ववाक् ॥ ७९२ ॥ दर्बीकराख्यभुजगभेदे कीटकृमिष्वपि । कीटेषु च पुरं तु क्ली पुंस्यन्ये गेहदेहयोः ।। ७९३ ।। १. 'न्ये तद्धर्म च' ग. पाठः. २. 'ण' क. ग. घ ङ. पाठ:. ३. 'टिस्त्र' ख ४. 'भेदे कृ' ख. ङ. पाठ:.