पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । आढके पण्डिते वित्ते नद्याः कूलद्वयान्तरे । प्रधानाङ्गे च सुगुणे पारस्तु नरि पारणे ॥ ७४७॥ क्ली नद्यादेः परे तीरे घटीसंज्ञे तु गोदुहाम् । दोहपात्रे स्त्रियां पारी पालस्तु त्रिषु पालके ॥ ७४८ ।। ना त्राणे जडकन्यायां पुनः पाली स्त्रियामियम् । अस्त्री द्रोणाह्वये दारुपात्रे पाकस्तु पर्वते ॥ ७४९ ॥ पक्तौ परिणतौ दैत्यभेदे सूर्ये तरोः फले । करमर्दतरौ पुंसि तत्फले तु नपुंसकम् ॥ ७५० ॥ शिशौ द्वे त्रिः प्रशस्येऽथ पातं त्रिस्वातशुष्कयोः । ना तू राहौ च पतने क्ली तु त्राणे च शोषणे ॥ ७५१ ॥ पापस्तु कुत्सिते क्रूरे त्रिषु क्लीबं तु दुष्कृते । विभीतकफले चाथ विभीतकतरौ पुमान् ॥ ७५२॥ पाशो ना पाशनायां सुब्धातोः पाशयतेर्धञि । रज्ज्वादिप्रान्तविन्यस्तग्रन्थिभेदे तथा पुनः ॥ ७५३ ॥ मृगपक्ष्यादिबन्धार्थयन्त्रभेदे च तत्कृते । अन्ये त्वाहुः परः कर्णात् सुकर्णे केशतश्चये ॥ ७५४ ॥ स्त्री तु केशाच्छिखायां स्यात् केशपाशिन्यथ त्रिषु । याप्ये प्रत्ययसंज्ञः स स्वार्थिको निहतस्वरः ॥ ७५५ ॥ पाठो ना पठने स्त्री तु प्राचीनाख्यलतान्तरे । पाठा पार्श्वे तु न स्त्री स्यात् पशुवृन्दात्मके तनोः ॥ ७५६ ॥ कक्षाधोवयवे किञ्च वक्रोपायेऽन्तिकेऽथ ना । आर्हतानां तीर्थकरभेदे पा (र्श्वो ? श्र्व्यौ) तु ते स्त्रियौ ।। ७५७ ॥ द्यावापृथिव्योः पानं तु त्राणशोषणयोर्नपि । पीतौ च ना तु निःश्वासवायौ प्रायः पुनः पुमान् ॥ ७५८॥ १. 'तौ' ग. पाठः. २ 'तौ घ' ग, पाठः, १०७