पृष्ठम्:नवरात्रप्रदीपः.djvu/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
नवरात्रव्रतविधिः ।

मण्डपस्य चतुर्दिक्षु दत्वा भूतबलिं बहिः ।
मण्डपे कलशौ द्वौ द्वौ द्वारि द्वारि निवेशयेत् ॥
गङ्गादितोयसम्पूर्णवाम्रपल्लवशोभिनौ ।
उपस्पृश्योदकं ध्यात्वा चण्डिकां देववन्दिताम् ॥
उपविश्यासने वेद्यां बद्धा पद्मासनं दृढम् ।
प्राणायामविशुद्धात्मा देशिकः शुभलक्षणः ॥
चण्डकापूजनं कुर्याद्विशेषेण समन्वितम् ।
कस्तूरीकुङ्कुमोपेतं सकर्पूरं सुचन्दनम् ॥
पलद्वयमित सर्वमनुलेपनमाहरेत् ।
दिव्यवस्त्रमलङ्करं हैमगद्याणकत्रयम् ॥
लक्षपुष्पचतुर्थांशं गुग्गुलुं च पलद्वयम् ।
दीपानां विंशतिः श्रेष्ठा मण्डपे जपसाधनम् ॥
कुडवौ द्वौ हविष्यान्नं नैवेद्य नरसंशुचि(?) ।
ताम्बूलानां सकर्पूरं शतद्वयमनुत्तमम् ॥
नवचण्डीविधानोक्तं महालक्ष्मीप्रपूजनम् ।
नवभिर्ब्राह्मणैः सार्द्धं कृत्वाऽऽचार्यो द्विजोत्तमः ॥
ददाति नवविप्रेभ्यो आचार्यश्चण्डिकामयः ।
कार्यजाप्यप्रसिध्यर्थमनुज्ञां मानपूर्वकम् ॥