पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७३
प्रथमोद्योतः

५७३ ५१३ १२६ सगुणीभूतव्यथैः [ण्वन्या., ३.३४] सरगं अपारिजाल [ सेतुबन्धे] सज्जनान् कविरसौ सत्य मनोरमाः कामाः स पातु वो यस्य हतावशेषाः २९८ २०. समर्पकरवं काव्यस्य १९९ १४२ ३३७ पृष्ठम्- शब्दानामभिधानमभिधान्यापारः ३२ [भामहविवरणे] शब्दार्थवयंलङ्काराः १२२ [भामहविवरणे] शब्दार्थशासन ज्ञान २७३,४०२ शब्दाश्छन्दोऽभिधानार्थाः ३२ [ भामह., १.९.] शशिवदनासितसरसिजनयना १२१ [ अभिनवगुप्तस्य ] शीतशोरभृतच्छटा यदि २३३ [अभिनगुप्तस्य ] झार एव परमः [ ध्वन्या., २. ७.] 'मार एवं मधुरः ५१७ [ ध्वन्या., २.७ ] झारश्च तैः प्रसर्भ [नाटयशा., ] मारहास्य करुणरौद्र० [नाटयशा..] शाराद्धि भवेद्धास्यः ७८ [नाटयशा.,] शृक्षारानुकृतियों तु १७८ [नाटयशा.,] श्रव्यं गातिसमस्ता शब्द २.५ [ भामह.,२, २३ ] श्रीसिद्धिचेलचरणाब्ज. [अभिनवगुप्तस्य ] श्रुतिलिङ्गादिप्रमाणषटकस्य ६७ [जै.सू.,३.३.१४ अर्थतोऽनुवादः ] ४७३ ३८८ १०३ [ध्वन्या., २.१.] समस्तगुणसम्पदः सम [अभिनवगुप्तस्य ] समाधिरन्यधर्मस्य संसाध्ये फलयोगे तु [ नाटयश., २1. ७.] समुद्रः कुण्डिका समुत्थिते धनुर्वनौ [भर्जुनचरित्रे] सरस्वती स्वादु तदर्थवस्तु [ध्वन्या., १.६] सरूपव्यानन्यास [ उद्भटका., १..] सर्वक्षितिमृता नाथ दृछा [विक्रमो..] सर्वत्र ज्वलितेषु वेश्मसु [ ता. व., ३] सर्वत्र तहिं काव्यव्यवहार [ हृदयदर्पणे ] सादृश्यारलक्षणा वक्रोक्तिः [वा. सू. ४.३.८] सुवर्णपुष्पा पृथिवों स्त्रियो नरपतिर्वहिः १७ ३५५ ३४३ ८८ ३२ स एव वीतरागश्चेत स एकस्त्रीणि यति ३२० ३२७