पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६४
सटीकलोचनोपेतध्वन्यालोके

५६४ व २५२ २८२ ५४३ ४५७ ३९५ पृष्ठम्- पृष्ठम्- यस्मिनस्ति न वस्तु किचन २६ [ मनोरथस्य कवेः] वच्च मह व्विा एक्के ७३ यस्मिन् रसो वा भावो वा ५०० [स. शा., ९४४ ] [ आनन्दवर्धनस्य ] वत्से मा गा विषाद या निशा सर्वभूतानां २९३ | वसन्तपुष्पाभरणं वहन्ती या व्यापारवती रसान् ५०८ [कुमा.,] ये जीवन्ति न मान्ति ये स्म ३५५ वाणिअअ हस्थिदन्ता २९९, ५२९ येन ध्वस्तमनोभवेन बलजित २३५ वाणीरकुडझोड्डाण. [चन्द्रककवेः] वाल्मीकिव्यतिरिकस्य यो यः शस्त्रं० २११,३१२,३१८,३२२ विच्छित्तिशोभिनैकेन [ वेणी., ३. ३२] [परिकरश्लोकः] विमतिविषयो य आसीत् र विमानपर्य कतले निषण्णाः रक्तस्त्वं नवपल्लवैरहमपि २२७ विसमइओ काणवि रम्या इति प्राप्तवतीः पताकाः २७२ विक्षम्मोत्या मन्मथाज्ञा - [माष., ३.५३] वीराण रमइ घुसिण. रविसकान्तसौभाग्यः १५२ वृत्तेऽस्मिन्महाप्रळये धरणी० [रामा., अ. का. १६. १३.] [ह. च.,] रसभावादिविषय ४९७ वीडायोगान्नतवदनया रसादिषु विषक्षा तु राजानमपि सेवन्ते रामेण प्रियजीवितेन तु २९१ शिखरिणि क नु नाम कियत् [उत्तर.,] • [अमर,] कच्छी दुहिदा जामाठो ४६३ [भामह., ३. २८] कावण्यकान्तिपरिपूरित. २६१ शोकः श्लोकस्वमागतः [जयवर्धनस्व] [रामा..] लावण्याइविणव्धयो न नणितः ४८७ श्यारी चेस्कषिः काव्ये लावण्यसिन्धुरपरैव हि ४५९ | यामास्वयं चकितहरिणीप्रेक्षणे २३२ कोकाकमलपत्राणि ४२४ [ मे. दु., उ.४१] [कुमा..] श्लाण्याशेषतर्नु शुदर्शनकरी ४७६ २६२ ३०५, ४१ ४८५ शून्य वासगृहं विलोक्य, १३० ५१५ शेषो हिमगिरिस्वं. ५२८ ५२९ ४९८ २३७