पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९ सर्गः] धर्मशर्माभ्युदयम् । शोभा स बिभ्रत्करवालशालिनी सुवर्णसारं कैटकं प्रकाशयन् । भव्य च भीम च तदा प्रसाधनं बभार नारीहितपूरणक्षमम् ॥ ४४ ॥ दन्तीन्द्रमारुह्य स दानभोगवान्पथि प्रवृत्तश्च गुरोरनुज्ञया । शोभामसप्राप्तसहस्रचक्षुषः पुरदरस्यानुचकार सुन्दरीम् ।। ४५ ॥ धुन्वन्निवोर्वी दलयन्निवाम्बरं गिलन्निवाशाश्चलयन्निवाचलान् । प्रस्थानशसी पटहध्वनिस्तदा समुज्जजृम्भे जगदाक्षिपन्निव ॥ ४६ ।। ओंकारवत्प्रस्तुतमङ्गलश्रुते, समुस्थिते व्योमनि शङ्खनि स्वने । कण्ठेऽपतद्दयुप्रसवच्छलात्प्रभो स्वयवरस्रङ्निहितैव कान्तया ॥४७॥ राज्ञा प्रयुक्ता स्वयमाहितौजसः समर्पितालंकृतयः क्षितीश्वरा । त साधुशब्दा इव साध्यसिद्धये मनश्चमत्कारिणमर्थमन्वयुः ॥ ४८ ॥ भद्राश्च मन्दाश्च मृगाश्च केऽपि ये नदीगिरीन्द्रोभयवर्त्मचारिण । ते तस्य सकीर्णसमन्विता पुरो बभूवुरैरा रावतवराजा गजाः ॥ ४९ ॥ काम्बोजवानायुजबाह्विका हया. सपारसीका पथि चित्रचारिण । शैलूपसभ्या इव दृष्टिनर्तकीमनर्तयन्नृत्यविचक्षणा प्रभो ॥ ५० ॥ ता नेत्रपेया विनिशम्य सुन्दरी सुंधामलङ्कामयमान उत्सुक । क्रामन्नपाची हरिसेनया वृतो बभौ स काकुत्स्थ इवास्तदूषण. ॥११॥ कल्पद्रुचिन्तामणिकामधेनवस्तटेऽपि मग्ना खलु दानवारिधे । स्तोत्रैरजस्र कथमन्यथार्थिनो धनार्थमस्यैव यशाप्ति तुष्टुवुः ॥ १२ ॥ रत्नावनीबिम्बितचारुमूर्तयो विरेजिरे तस्य चमूचरा. प्रभोः । विज्ञाय सेवावसर रसातलाद्विनि सरन्तो भवनामरा इव ॥ १३ ॥ लावण्यकासारतरङ्गसीकरत्रजैरिवोद्वत्तभुजानपात्तिभि । लाजैस्तमानर्चुरुदग्रमन्मथद्रुमप्रसूनैरिव पौरयोषितः ॥ १४ ॥ १. खड्ग , (पक्षे) कराश्च वालाश्च(') २ शोभनवर्णा ब्राह्मणादय , ३ सेना, भूषणविशेषश्च ४ न भरीणामिति च्छेद , (पक्षे) नारीणाम् ५ सुधा मल. कामयमान , (पक्षे) सुधाम-लङ्का-अयमान ६ दक्षिण दिशम् अश्वसेनया, वा- नरसेनया च. ८. दूरीकृतदोष , नाशितदूषणाख्यराक्षसच. कनक च