पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ सर्ग] धर्मशर्माभ्युदयम् । अवकरनिकुरम्बे मारुतेनापनीते कुरुत धनकुमारा' साधु गन्धोदवृष्टिम् । तदनु च मणिमुक्ताभङ्गरङ्गावलीमि. र्विरचयत चतुष्क सत्वर दिक्कुमार्यः ॥ ५ ॥ स्वयमयमिह धत्ते छत्रमीशाननाथ- स्तदनुगतमृगाक्ष्यो मैडलान्युत्क्षिपन्तु । जिनसविधममर्त्या नर्तिता बालवाल- व्यजनविधिसनाथा सन्तु सानत्कुमारा ॥ ६ ॥ वलिफलकुसुमस्रग्गन्धधूपाक्षताद्यै प्रगुणयत विचित्राण्यन्नपात्राणि देव्य । सलिलमिह पयोधेरेप्यति व्यन्तराद्या. षटुपटहमृदङ्गादीनि तत्सज्जयन्तु ॥ ७ ॥ प्रवणय वरवीणा वाणि रीणासि कस्मा- त्किमपरमिह ताले तुम्बरो त्व वरोऽसि । इह हि भरत रङ्गाचार्य विस्तार्य रङ्ग त्वरयसि नटनार्थ कि न रम्भामदम्भाम् ॥ ८ ॥ समुचित्तमिति कृत्य जैनजन्माभिषेके त्रिदशपनिनियोगाद्राह्यन्नाग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्ड सुरनिवहमवादीद्वारपाल कुबेर ॥ ९॥ (कुलकम बहलमलयजन्मोन्मिश्रकर्पूरपायु- प्रसरपरिमलान्धा श्रेणय षट्पदानाम् । जिनपतिमभिषेक्तु वाञ्छता त्रुट्यदेनो- निगलवलयतुल्या निर्लुठन्ति स्म तस्मिन् ॥ १० ॥ अयमतिशयवृद्धो निम्नगानामधीश कथमिममधिरोहत्वम्बुनाथो नगेन्द्रम् । १ हे बालमेघा २ मङ्गलान्यष्टी दर्पणदुर्वादध्यक्षतादीनि ३ रीणा खिन्ना