पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ सर्ग:] धर्मशर्माभ्युदयम् । अबालशेवालदलान्तरीयं व्युदस्य मध्यं स्पृशति द्विपेन्द्रे । तटाग्रभूमिर्जधनस्थलीव जलैरुदप्लावि वनापगायाः ॥१९॥ पयस्युदस्तोरुकरं मिमङ्कोर्द्विपाधिपस्योत्पतितं कपोलात् । उपर्यलोना वलयं चकासे सदण्डनीलातपवारणाभम् ॥ १७ ॥ विलासवत्या सरित. प्रसङ्गमवाप्य विस्फारिपयोधराया. । गजो ममज्जात्र कुतोऽथवा स्यान्महोदयः स्त्रीव्यसनालसानाम् ॥ १८ ॥ दलानि संभोगभरार्पितानि नखक्षतानीव सरोरुहिण्या । दधन्नदाम्भस्तलिनात्कथचिदवातरल्लब्धरसो महेभ ॥ १९ ॥ वनेऽत्र सप्तच्छदगन्धदत्तप्रतिद्विपभ्रान्तिविधूतवीतीन् । प्रयुज्य सामैव शनैर्गजेन्द्रान्विनिन्युरालानपद नयज्ञा ॥ ६ ॥ निषादिने साधुनयप्रयुक्ता स्वय स्वकायाकलनाय वारीम् । ददुर्महेभा क्रियते कथं वा जडात्मकैरात्महितप्रवृत्ति. ॥ ११ ॥ स्वलीनपर्याणमपास्य कृच्छ्रात्सुरैर्मुखारोपितवध्रनद्धा । र्हैयानमाहेषितदत्तकर्णा विनिन्यिरेऽश्वा भुवि वेल्लनाय ॥ १२ ॥ इतस्तनो लोलनभाजि वाजिन्यभिच्युता. फेनलवा विरेजु । तदङ्गसङ्गत्रुटितोरुहारप्रकीर्णमुक्ताप्रकरा इवोर्व्या ।। ६३ ॥ नदान्मिलच्छैवलजालनीला निरीयुराक्रम्य पयस्तुरगा । दिनोदये व्योम समुत्पतन्त पयोधिमध्यादिव हारिदश्वा. ॥ ६४ ॥ इह क्षरन्निर्झरवारिहारिण्यनल्पकल्पद्रुणि कल्पनाथ । निवेशयामास यथायथ स स्थलाम्बुशाखाचरवाहनानि ।। ६५ ।। तदादि भूमौ शिशुवक्रमान्या सकौतुक क्रामति नाकिचके । बभार दृग्दोषनिषेधयित्री यमश्छवि कज्जललाञ्छनस्य ॥ १६ ॥ भूदेव्या शिरसीव कुन्तलतुलालम्बिद्रुमश्यामले लीलोत्तसितकेतकीकिसलयस्योन्मुद्रयन्तीं द्युतिम् । २ वीतिरङ्कुशकमणि' ३ निजबन्धनरज्जम् ४ हयानना किनर्य ५ सूर्यरथाश्वा ६ इन्द्र ५. बालकस्यापि मुखादिषु दृष्टिदोष निवारणार्थ कजर- बिन्दु कुर्वन्ति. १ शय्यात ६