पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ सर्गः] १९ धर्मशर्माभ्युदयम् । मुहुस्तदारम्भचलाधरौष्ठप्रवाललीलाभिरवेदि किं तु ॥१०॥ अखण्डहेमाण्डकपुण्डरीकव्रजस्य दम्भात्रिदशोद्धृतस्य । सुवर्णकुम्भान्स्वशिरोभिरुद्वहनियाय तस्य स्नपनाय शेषः ॥ ११ ॥ विधूयमानामरमण्डलीभि प्रभोरुपान्ते सितचामराली । रराज रागोत्सुकमुक्तिमुक्तकटाक्षविक्षेपपरम्परेव ॥ १२ ॥ प्रदह्यमानागुरुधूमलेखाकरम्बित व्योम बभौ तदानीम् । जिनस्य जन्माभिषवोत्सवार्थमिवागताशेषभुजगलोकम् ॥ १३ ॥ तमिन्दुशुभ्रध्वजनिर्मलोर्मिः सितातपत्रस्फुटफेनपुञ्जः । सुरासुराणा निवहोऽभिषेक्तुं रराज दुग्धाब्धिरिवानुगच्छन् ॥ १४ ॥ बभौ पिशङ्ग कनकोज्वलाभि प्रभाभिरस्याभ्रमुजीवितेशः । प्रभु तमायान्तमवेत्य भक्त्या स संमुखायात इवाद्रिराज ॥ १५ ॥ सुधाप्रवाहैरिव हारिगीतैस्तरङ्गिते व्योममहाम्बुराशौ । भुजभ्रमोल्लासितलास्यलीलाछलात्प्लवन्ते स्म मरुत्तरुण्य ॥ १६ ॥ दिवोऽपि सदर्शितविभ्रमाया सितैकवेणीमिव वृद्धमूर्ते । स निर्जराणामधिप पतन्ती मुमोच दूरेण सुरस्रवन्तीम् ॥ १७ ॥ स चित्रमन्तर्हितभानुकान्त्या प्रभोरमुष्योपरि मेघखण्डम् । सहेमकुम्भम्य बभार शोभा मयूरपत्रातपवारणभ्य ॥ १८ ॥ प्रयाणवेगानिलकृष्यमाणा घना विमानानि तदानुजग्मु । तदग्रवेदीमणिमण्डलाशुस्फुरन्मरुच्चापजिघृक्षयेव ॥ १९ ॥ स वारिधेरन्तरनन्तनालस्फुरद्धरित्रीवलयारविन्दे । उपर्यटत्वट्पदकर्णिकाम् ददर्श मेरु सपयोदमिन्द्र ॥ २० ॥ अधः कृतरतावदनन्तलोक श्रिया किमुच्चैस्त्रिदशालयो मे । इत्यस्य रोषादरुणा़ञ्जनेत्र भुवा-युदस्तास्यमिवेक्षणाय ॥ २१ ॥ परिस्फुरत्काञ्चनकायमाराद्विभावरीवामरयोर्भ्रमेण । विडम्बयन्त नवदपतीभ्यां परीयमाणानलपुञ्जलीलाम् ॥ २२ ॥ १ अय वशस्थवृत्तपादोऽत्र प्रमादापतित इति भानि २ देवानना ४ एतदुत्तरार्धमस्फुटम् ३ गहाम्