पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ सर्गः] धर्मशर्माभ्युदयम् । रेखात्रयाधिष्ठितकण्ठहारिहारावली तस्य विभोर्विभाति । सुदर्शनस्यात्यनुरक्तमुक्तिमुक्ता कटाक्षप्रसरच्छटेव ॥ ८७ ।। नून सहस्रांशुसहस्रतोऽपि तेजोऽतिरिक्त न च तापकारि । शृङ्गारसाम्राज्यमनन्यतुल्य न चाभवत्तस्य मनोविकारि ॥ ८ ॥ नव वयो लोचनहारि रूपं प्रभूतमायु पदमद्वितीयम् । सम्यक्त्वशुद्धाश्च गुणा जगत्सु किं किं न लोकोत्तरमस्ति तस्य ।।८।। तस्य त्रियामाभरणाभिरामान्वक्तुं गुणान्वाञ्छति य समग्रान् । आप्लावयन्तं जगती युगान्ते मुग्धस्तितीर्षत्युदधि स दोर्भ्याम् ॥१०॥ शरद्दलादूर्ध्वमितश्च्युत सन्नस्या स गर्भे भवत. प्रियाया । शुक्तेरिव स्वातिभवोदबिन्दुर्मुक्तात्मकोऽऽवतरिष्यतीह ॥ ११ ॥ इति निशम्य स सम्यगुदीरिता यमवतान्यभवस्थितिमर्हतः । ससुहृदुत्पुलकस्तिलको भुव स्फुटकदम्बकदम्बकवद्बभौ ॥ १२ ॥ अथोचितसपर्यया मुनिमनिन्द्यविद्यास्पद पपूज्य सपरिग्रहो विधिवदेनमानम्य च । यथासमयमेष्यता सुमनसामिवातिथ्यवि. द्विधातुमयमर्हणा द्रुतमगादगार नृप ॥ २३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्थ सर्ग । पञ्चम सर्ग। नत्र कारयितुमुत्सवं मुदा यावदेष सदमि न्यविक्षत । तावदम्बरतटावतारिणी प्रैक्षतामरविलासिनीर्नृप. ॥ १ ॥ तारका के नु दिवोदितद्युतो विद्युतोऽपि न वियत्यनम्बुदे । क्वाप्यनेधसि न वह्न्यो महस्तत्किमेतदिनि दत्तविस्मया ॥ २ ॥ कंधरावधि तिरोहिता घनै क्वाप्यभिन्नमुखमण्डलश्रिया । यामिनीरिपुजिगीषयोद्यत सोमसैन्यमनुकुुर्वती क्षणम् ॥ ३ ॥ १ मासघट्टात् २ पूर्वजन्मवार्ताम्