पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ सर्गः धर्मशर्माभ्युदयम् ।

नरप्रकर्षोपनिषत्परीक्षाविचक्षणा दक्षिणभूमिभर्तुः । नीत्वा पुरस्तादवरोधरक्षा विदर्भभूपालसुता बभाषे ॥ १७ ॥ लीलाचलत्कुण्डलमण्डितास्य पाण्ड्योऽयमुड्डामरहेमकान्तिः । आभाति शृङ्गोभयपक्षसर्पत्सूर्येन्दुरुच्चैरिव काञ्चनाद्रिः ॥ १८ ॥ निर्मूलमुन्मूल्य महीधराणा वशानशेषानपि विक्रमेण । तापायनोदार्थमसौ धरियामेकातपत्रं विदधे स्वराज्यम् ॥ १९ ॥ अनेन कोदण्डसखेन तीक्ष्णैर्वाणैरसंख्यैः सपदि क्षताङ्ग । अभाजन वीररसस्य चक्रे को वा न सख्येषु विपक्षवीर ॥६० ॥ गृहीतपाणिस्त्वमनेन यूना तन्वि खनि.श्वाससहोदराणाम् । श्रीखण्डसारा मलयानिलाना सखीमिवालोकय जन्मभूमिम् ॥६१ ॥ ककोलकैलालवलीलवड्गरम्येषु वेलाद्रितटेषु सिन्धो । कुरु स्पृहा नागरखण्डवल्लीलीलावलम्बिकमुकेषु रन्तुम् ॥ १२ ॥ दिनाधिनाथस्य कुमुद्वतीव पीयूषभानोर्नलिनीव रम्या । सा तस्य कान्ति प्रविलोक्य दैवान्नानन्दसदोहवती बभूव ।। ६३ ॥ महीभुजो ये जिनधर्मबाह्या सम्यक्त्ववृत्त्येव तया विमुक्ता । सद्योऽपि पानालमिव प्रवेष्टुं बभूवुरत्यन्तमधोमुखास्ते ॥ ६४ ॥ कर्णाटलाटद्रविडान्ध्रमुख्यैर्महीधरै कैरपि नोपरुद्धा । रसावहा प्रौढनदीव सम्यग्रत्नाकरं धर्ममथ प्रपेदे ॥ ६ ॥ यचक्षुरस्याः श्रुतिलईनोत्क यद्वेष्टि च भ्रू स्मृतिजातधर्मम् । अद्वैतवाद संगतस्य हन्ति पैदक्रमो यच्च जेडद्विजानाम् ।। ६६ ॥ प्रजापतिश्रीपतिवाक्पतीना तत. समुद्यद्वृषलान्छनानाम् । मुक्त्वा परेषामिह दर्शनानि सर्वाङ्गरक्तेयमभूजिनेन्द्रे ॥६७॥ (युग्मम्)१ कर्णपथलङ्घनोत्कण्ठम् , (पक्षे) वेदमार्गातिकमणाभिलाषम् २ स्मृनिजात का- मस्तस्य धर्मं चापम् धनुर्वाचकोऽपि धर्मशब्दो मेदिन्यादिषु पञ्यते, (पक्षे) मन्वादिस्मृ- तिप्रोक्त धर्मम्. ३ शोभनगमनस्य, बुद्धस्य च ४. चरणप्रचार , (पक्षे) पदस्य क्रमो वैदिकप्रसिद्ध पदपाठ.. ५ जलपक्षिणाम् हसानामिति यावत् , (पक्षे) मूढब्राह्मणानाम् ६ अवलोकनानि, शास्त्राणि च