पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ सर्ग: धर्मशर्माभ्युदयम् ।

अयं स कामो नियतं अमेण कमप्यधाक्षीद्विरिशस्तदानीम् । इत्यद्भुतं रूपमवेक्ष्य जैनं जनाधिनाथा प्रतिपेदिरे ते ॥६॥ अथोऽङ्गिना नेत्रसहस्रपात्र निर्दिष्टमिष्टेन स मञ्चमुच्चैः । सोपानमार्गेण समारुहोह हैम मरुत्वानिव जैयन्तम् ॥ ७ ॥ सिहासने शृङ्ग इवोदयाद्रेस्तत्र स्थितो रत्नमये कुमार । स तारकाणामिव भूपतीना प्रभा पराभूय शशीव रेजे ॥ ८॥ उल्लासितानन्दपय पयोधौ पीयूषधानीव विशेषरम्ये । कासा न नेत्राणि पुराङ्गनाना दृष्टेऽपि तन्दुमणीबभूवु ॥९॥ इक्ष्वाकुमुख्यक्षितिपालकीर्ति पठत्स्वथो मङ्गलपाठकेषु । दृप्तस्मरास्फालितकार्मुकज्यानिर्घोषवन्मूर्छति तूर्यनादे ॥१०॥ करेणुमारुह्य पतिवरा सा विवेश चामीकरचारुकान्ति । विस्तारिमञ्चान्तरमन्तरिक्षं कादम्बिनी लीनतडिल्लतेव ॥११॥(युग्मम्) सा वागुरा नेत्रकुरङ्गकाणामनगमृत्युंजयमन्त्रशक्तिः । शृङ्गारभूवल्लभराजधानी जगन्मन कार्मणमेकमेव ॥ १२ ॥ लावण्यपीयूषपयोधिवेला संसारसर्वस्वमुदारकान्ति । एकाप्यनेकैर्जितनाकनारी नृपैः सकाम ददृशे कुमारी ॥१३॥(युग्मम्) एता धनुर्यष्टिमिवैष मुष्टिप्रायैकमध्या समवाप्य तन्वीम् । नृपानशेषानपि लाघवेन तुल्यं मनोभूरिषुभिर्जधान ॥ १४ ॥ यद्यत्र चक्षुः पतितं तदने तत्रैव तत्कान्तिजले निममम् । शेषाङ्गमालोकयितु सहस्रनेत्राय भूपा स्पृहयाबभूवु ॥ १५ ॥ पयोधरश्रीसमये प्रसर्पद्धारावलीशालिनि सप्रवृत्ते । सा राजहसीव विशुद्धपक्षा महीभृता मानसमाविवेश ॥ १६ ॥ स्वभावशोणौ चरणौ दधत्या न्यते पदेऽन्त स्फटिकावदातम् । उपाधियोगादिव भूपतीना मनस्तदानीमतिरक्तमासीत् ॥ १७ ॥२ एतनामक निजप्रासादम् ३ यौवने, प्रावृषिच ४ हारावली, वारावली च ५ शुद्धमातापितृकुला, शुक्लोभयपतत्रा च ६ हृदय, सरोविशेष च