पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ व्यवहारकाण्डम् • मणि- इति लिखिते ‘ बलीवर्द' इति ब्रूयुः, द्रव्ये – 'हिर- प्रमाणम् । ननु भवत्येवमधिकाभिधाने, न्यूनाभिधाने ण्यमि'ति लिखिते ' धान्यमि'ति प्रमाणे- ब्रूयुः, मुक्तादीनां 'बदरमात्रमिति लेखिते 'निष्पावमात्र मि'ति ब्रूयुः, आकृतौ – 'स्त्रीरूपा' इति लेखिते 'पुरुष रूपा ' इति ब्रूयुः, जातौ - 'इन्द्रनीलमिति लेखिते वैडूर्यमिति ब्रूयुः तदपि चान्यथा न साक्ष्यमित्यर्थः । हीनः स भवति येन ते साक्षिण उद्दिष्टाः । नाभा. २।२०९ ' ऊनं वाऽप्यधिकं वाऽर्थ प्रब्रूयुर्यत्र साक्षिणः । तदप्यमुक्तं विज्ञेयमेष साक्ष्यविधिः स्मृतः * ॥ (१) यत्र ऋणादिस्थिरप्रायवित्रादेश्वित्यर्थः । 6 तु कथम् ? उत्तरवाद्युक्तशतग्रहणस्य साक्ष्य भिहितपञ्चा- शग्रहणेऽपि सत्यत्वात् । कथं न तस्य विजयः ? उच्यते - नात्रोत्तरवादिनः शतसंख्यास्वरूपे तात्पर्यम् । तथा सति विशेषनिषेधप्रतिज्ञायाः शेषाभ्यनुज्ञाफलकत्वा- दिति न्यायेनोनशतसंख्यावच्छिन्नग्रहणस्वीकारप्रसङ्गात् । किन्तु शतं मया न गृहीतमित्यस्यायमर्थः - यत्तस्मिन् देशादौ न मयाऽस्य किमपि गृहीतमिति । पञ्चाशद्ग्रह- गाभिधानेनान्यतरप्रतिज्ञासत्यत्वमिति साधूक्तम् । तदप्य- युक्तं विज्ञेयमिति । सर्वत्र चात्र संशयप्रशमनार्थं दिव्या- दिना क्रियान्तरेण निर्णयः । उक्तस्यापि संदेहानपाकर- णेन फलतोऽनुक्तत्वात् । अतो नैतावता जयपराजयाव- धारणम् । किन्तु क्रियान्तरेणेति वाक्यार्थः । तदुक्तम्- 'न तन्निगदितं भवेदिति । इयांस्तु विशेषः साक्षिणा सर्वथा संख्यानभिधाने अधिकाभिधाने च सकलप्रति- ज्ञायामेव क्रियान्तरम् | न्यूनाभिधाने तु पञ्चाशद्ग्रहण- स्याभिहितस्य भ्रान्त्यादिमूलत्वे शङ्काबीजाभावात्, तद- तिरिक्तानभिधाने तु परस्मरणस्यापि शङ्कितत्वाद् धर्म- व्यवहारे च छलादेर्निरसनीयत्वात् साक्ष्य मिहितपञ्चाश- पुराणातिरिक्त निर्णयान्तरमिति विवेचनीयम् । यत्तु नारदेनैक देश विभावनेऽपि सर्वस्य विवादविषयस्य देय- त्वमुक्तं, तदुक्तम्--- 'अनेकार्थाभियुक्तंषु सर्वार्थेष्वप लापिना । विभावितकदेशेन देयं तदपि युज्यते ॥ इत्य- नेकवचन विरोधेन यत्रैकग्रहणमन्यग्रहणाव्यभिचारि तद्वि- प्रयं व्याख्येयम् । तद्यथा-- सुवर्णाद्यनेकवस्तुसहितं पात्रं चौरेण गृहीतं तत्रैकदेशस्यापि सुवर्णाद्यन्यतरस्य विभा वने सर्वमेव देयम् । राजदण्डविषयं वा अपराधत्वात् सर्वमेव राज्ञा ग्राह्यं, स्वयं यत्र वादी तथाङ्गीकरोति तद्विषयं वा ।

  • स्मुसा. ११९ - १२४

11 स्मृच.९० (२) अयमर्थः न तावदधिकाभिधानं साक्षिणः प्रमाणाव गतसार्द्धशतग्रहणमूलकमिति वक्तुं शक्यते आदावारभ्य सातिशयो हि स्मृतिमूलसंस्कारातिशयाधा- यकः । स चार्थिन एव युज्यते, न साक्षिगः । तेनार्थी न स्मरति साक्षी च स्मरत्यधिकमिति नोपपन्नम् । नाप्य- थिंकृतप्रतिज्ञासत्यत्वप्रतिपादनार्थः । अर्थिनाऽप्यधिक ग्रहणस्याप्रतिज्ञातत्वात् । नापि विषयान्तरत्वं, देशकाला देस्तस्यैव प्रत्यभिज्ञानात् । तेनान्यथाऽनुपपत्त्या इदमेव गम्यते, यदयं ग्रहणं जानात्येव, द्रव्यसंख्यादौ भ्रान्त इति । न च भ्रान्तिमूलमभिधान मन्यतरप्रतिज्ञासत्यत्वे अत्रत्यं अभा.व्याख्यानं बहुस्थलेष्वशुद्धत्वान्नोद्धृतम् । (१) नासं. २ | २१० वाप्य (अभ्य); नास्मृ. ४।२३४; अभा. ७२ वाप्य (अभ्य) वा (चा ) क्ष्य (क्ष्ये); विश्व २१८ १ ऊनं वाप्य (न्यूनमभ्य ) वा (चा); व्यमा. ३३३ वाप्य (अप्य) र्थ (पि) नु (यु) क्ष्य (क्षि); व्यक.६० नु (यु) क्ष्य (क्षि); स्मृच.९० वाप्य (अभ्य) प्र (वि); पमा. ११४ वाप्य ( अभ्य) प्र (वि) प्यनुक्तं (थांनुक्त ) क्षय ( क्षि) बृहस्पतिः; स्मृसा. ११९ ऊनं वाप्य (न्यूनमप्य) र्थ (पि) प्रभूर्युर्यत्र (ब्युर्थस्य च ) क्ष्य (क्षि); व्यचि. ५८ ऊनं (न्यूनं ) यत्र ( यस्य) क्ष्य (क्षि); सवि.१४७ वाप्य (अभ्य) प्र (वि) नु (यु) क्ष्यविधिः स्मृतः ( क्षिविनिश्चय:) ; चन्द्र. १५२ थं (पि) यत्र (यस्य); व्यसौ.५७ बाप्य (अभ्य) र्थं (पि) नु (यु);वीभि. २७९ ऊनं वाप्य (न्यून मभ्य) र्थ (पि) त्र (स्य) क्ष्य (क्षि); व्यप्र. १२९ वाप्य (मध्य) थे (पि); विता. १७५ ऊनं बाप्य (न्यूनमभ्य) थं (पि) (त्रस्य) नु (यु) क्ष्य (क्ष्ये); प्रका.५९ वाप्य (अभ्य) प्र (वि) क्ष्य (क्षि); । समु.३७ वाप्य (अभ्य) प्र (वि) क्ष्य (क्षि). 1 -- (३) साक्षिणा न्यूनस्याधिकस्य वाऽभिधाने द्रव्येऽपि क्रियान्तरमिति मिताक्षरा। साक्षी च यदा प्रतिज्ञातार्थ पृष्टस्तन ब्रूते, किन्तु तयाण्यं तत्रापि तन्निगादकस्य वादिनोर्जय एव । तदभिधानोपस्थापितानुमानेन वादि- प्रतिज्ञातार्थस्य प्रमितत्वात् । न च साक्षिणा तदनभि- धानात् न तथेति वाच्यम् । 'यस्योचुः साक्षिणः सत्यां

  • वीमि. स्मृसावत्, व्यचिवच्च ।