पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धम्मपदं [ 108 जैवन पाँच सौ नवागत भिक्षु ८७–कापहं धम्मं विप्पहाय एक ' भावेय पण्डितो । ओोका अनोकं अगम्म पॅिवेंके थय दूरमं ॥१२॥ (कुफ् धर्म" विभहाय शुक्लं भावयेत् पण्डितः । ओका अनोकं आगम्य विवेके यत्र दूरमम् ॥१२) ८८-तत्राभिरतिमिच्छेय्य हिवा कामे अकिञ्चन । परियोदपैय्य अत्तानं चित्तक्लेसेहि पण्डितो ॥ १३॥ (ताभिरतिमिच्छैव् हित्वा कामान् अकिंचनः । पर्यंवदापयेत् आरमोर्ने चित्रभुलेशैः पण्डितः ॥१३) अनुवाद-काले धर्म (=य )को छोड़कर, पण्डित (जन ) शुङ (-धर्म ) का आचरण करें । घरसे बेघर से दूर जा विवेक (=एकान्त ) का सेवन करें। भोगोको छौ, सधैस्त्वया हो वहीं रत रहनेकी इच्छा करें । पण्वित ( धन ) चित्त कै मकसे अयनैको परिशुद्ध करें। ॐई-वैसे सन्योचिषमु सन्मा बितं सुभासितं । आदान-पटिनिस्सगे अनुपादाय ये रता । वीणासमा जुतीमन्तो ते लोके परिनिब्बुता ॥ १४॥ (ये सम्वोध्येंगेषु सम्यङ् चित्तं सुभाषितम् । आदानप्रतिनिसर्गे अदुपादाय ये रताः । क्षीणास्रधा ज्योतिष्मन्तस्ते छौके परिनिभृता ॥१७) अनुवाद-शयोधि(=परम शान )के अगों(=संयोधयंगो )मैं जिनका चित्र भी प्रकार परिभावित (=स्कृत, ) हो गया है