पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० ॥ यसको [९ आवस्ती (जैतवन) दो मित्र भिश्च १६-बीडुपि चे संहितं भासमानो , न तकरो होति नरो पमत्तो । गोपो व गावो । गण्यं परोसे , न मागवा सामञ्जस्स होति ॥ १६॥ (वीमपि संहितां भाषमाण, न तत्करो भवति नरः प्रमतः। गौप इव गा गणयन् परेषां, न भागघान् आमण्यस्य भवति ॥१९॥ अनुवाद चाहे कितनी ही संहिताओं (=धर्मग्रंथो ) का उचरण करे, किन्तु प्रभावी बन, ( बो ) गर उसकै ( अनुसार ) ( आचरण ) करनेवाला नहीं होता ; ( यह ) दूसरेकी गायोफो गिननेवाले ग्वालैकी भॉति असणपन (अंन्यासी पन ) का भागी नहीं होता । २०–अष्पम्पि चे संहितं भासमानो , धम्मस्स होति । अनुधम्मचारी । रागश्च वोसञ्च पहाय मोहं , सम्मप्पजानो मुक्खित्तचितं । अतुपादियानो इव वा हुरं घा , स भागच सामञ्जस्स होति ॥२०॥ १ संडित ।