पृष्ठम्:धम्मपद (पाली-संस्कृतम्-हिन्दी).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६] धम्मपर्व [ २०२० २५२-बीतताहो अनाढ्नो निवतिपकोविदो । अक्खरानं सन्निपातं जला पुष्चापरानि च । स वे अन्तिमसारीरो महापन्न' ति वुञ्चति ॥१६॥ ( वीततृष्णोऽनादानो निरुक्तिपदकोविदो। अक्षराणां सन्निपातं जानाति पूर्वापराणि च । स वै अन्तिमशारीरो महाप्राज्ञ इत्युच्यते ।१५) अनुवाद-- तृणारहित, पपिहित, भाषा और कार्यका जान कार है; और (जो) अक्षरोके पहिले पीछे रखनेफो जानता है, यह निश्चय ही अन्तिम शरीर गया तथा अहमाश कहा जाता है। वाराणसीसे गयाके रास्ते॥ उपक़ ( आबायझ ) १५३-सन्यामि सत्यविद्हमस्मि फ़न्सु धम्मेय् अनूपलितो । सभ्यञ्जहो तहखये विमुत्तो सयं अभिनय कमुद्दिसेय्यं ॥२०॥ । (सर्वाभिभूय सर्वविद्मम्मि सर्वेषु धर्मेप्यनुपलिप्तः सर्यजतः तृष्णाक्षये विमुक्त म्चयमभिमय यमुदिशेयम् ॥ २० ॥ अनुवाद--# (tण आदि) सभा परास्त परनैषा हैं (४ सुहि भाने) समी.(यानं )य जानकार , आर्भ |ाथे धर्मा (-पथ)में अलिप्त , अर्गणागी, नाशने